________________
पश्चधा चतुद्धों प्ररूपणा॥
सर्वजीवानामनन्तो भागो नमस्कारप्रपन्ना, शेषा मिथ्यादृशः। भागभावद्वारयोविपर्यासोक्तिः सूत्रस्य वैचित्र्यात् । भागद्वा०८। अल्पबहुत्वं प्राग्वत् द्वा०९। उक्ता प्ररूपणा मूलद्वा०५। अथ वस्त्विति नमस्काराईवस्तु, 'तु' पुनः अहंदाद्याः पश्च भवेयुः । तेषां नमस्कारार्हत्वेऽयं ' मग्गे अविप्पणासो' इत्यादि गाथया हेतुर्वक्ष्यते ॥ ८९५॥ अथ 'नवहा ये 'ति चशब्दात् क्षिप्तां पञ्चधा चतुर्दा प्ररूपणामाह ' आरो' ।
आरोवणो य भयो, पुच्छौ तह दायाँ यनिजवा। नमुक्कारऽनमुक्कारे, नोआइजुए व नवहा वा॥८९६॥ ___ आरोपणा १ भजना २ पृच्छा ३ दर्शना ४ निर्यापणा च ५। तत्र किं जीव एव नमस्कारः, नमस्कार एव वा जीव इत्यन्योन्यावधारणमारोपणा १ नमस्कारो जीव एष जीवस्तु नमस्कारोऽनमस्कारो वेत्येकपदव्यभिचाराद् भजना २ किंरूपो नमस्कार इति पृच्छा ३ अत्र दर्शना पृच्छोत्तरं यथा नमस्कारपरिणतो जीवो नमस्कारः ४ निर्यापनार्थ निगमनं, यथा नमस्कारपरिणत एव जीवो नमस्कारोऽपि जीवपरिणाम एव । उत्तरार्दै प्ररूपणा चतुर्द्धा नमस्कारः १ अनमस्कारः २ तथा नोआदियुतावितिभङ्गद्वयापेक्षनोशब्देनादौ युतापिति नोनमस्कारः ३ नोअनमस्कारः ४ तत्राद्यस्तत्परिणतो जीवः द्वितीयोऽनुपयुक्तो लब्धिशून्यो वा । तृतीयो नमस्कारैकदेशः चतुर्थोऽनमस्कारैकदेशः, एवं पञ्चचतुर्योगे नवधा प्ररूपणा ॥ ८९६ ॥ 'तेसिमो हेउत्ति व्याख्याति 'मग्गे' | मग्गे अविप्पणासो, आयोरे विणयों सहायत्तं । पंचविहनमुक्कार, करोमि एएहिं हेऊहिं ॥ ८९७ ॥
Jain Education Inter
For Private & Personal Use Only
T
ww.jainelibrary.org