________________
यावश्यक नियुक्ति दीपिका ॥ ॥१७॥
अर्हद्गुणेषु अटवीदेशकत्वद्वारम् ॥
अर्हता 'मग्गे'त्ति मार्गदेशकत्वानमः, एवं सिद्धादीनां, क्रमादविप्रणाशत्वात् आचारत्वात् विनयताहेतुत्वात् सहायत्वात् पञ्चविधनमस्कारमेतेहेतुभिः ॥८९७॥ सूत्रं 'नमो अरिहंताणं''नमो नमस्कारोऽस्तु छद्मस्थसमवसरणसिद्धसम्बन्ध्यवस्थात्रयपूजां भूतभाविभविष्यतां सर्वेषामर्हतां । अर्हद्गुणानाह 'अड'
अडवीइ देसिअत्तं, तहेव निज्जामया समुद्दम्मि। छक्कायरकणट्ठा, महगोवा तेण वुच्चंति ॥ ८९८ ॥ | अटव्यां देशकत्वं, निर्यामकाः समुद्रे, षट्कायरक्षणार्थ प्रयत्नं चक्रुस्तेन महागोपा उच्यन्ते इति द्वारत्रयः ॥ ८९८ ॥
अड' 'पावं' | अडविं सपञ्चवायं, वोलत्ता देसिओवएसेणं। पावंति जहिट्ठपुरं, भवाडविंपी तहा जीवा ॥ ८९९ ॥ | पार्वति निव्वुइपुरं, जिणोवइद्वेण चेव मग्गेणं । अडवीइ देसिअत्तं, एवं ने जिणिंदाणं ॥ ९०० ॥
अटवीं सप्रत्यपायां सविघ्नां 'वोलित्ता' उल्लङ्घन्य देशकः सार्थवाहः तदुपदेशेन यथा इष्टपुरं प्राप्नुवन्ति तथा जीवा जिनोपदिष्टमार्गेण भवाटवीमप्युल्लङ्घय निवृत्तिं प्राप्नुवन्ति ॥ ८९९-९००॥'जह' | जह तमिह सत्थवाहं, नमइ जणो तं पुरंतु गंतुमणो। परमुवगारीत्तणओ,निविग्घत्थं च भत्तीए॥९०१॥
यथेह तं सार्थवाहं तत् इष्टं पुरं गन्तुमनाः परमोपकारित्वतः ॥९०१॥'अरि'
॥१७॥
Jain Education Inten
For Private & Personal Use Only
'www.jainelibrary.org