________________
Jain Education Inte
अपि निरर्थकत्वात् || ८८३ || गतमुत्पत्तिद्वा० १ | नमस्कारे निक्षेपश्चतुर्द्धा तत्र नामस्थाने सुगमे, द्रव्यभावे नमस्कारमाह 'निहा '
निह्नाइ दव भावोवउत्त जं कुञ्ज सम्मदिट्ठी उ । (मूलदारं २) नेवाइयं पयं, (मू०३) दवभावसंकोअणपयत्थो
निवादेरनुपयुक्तस्य वा द्रव्यनमस्कारः, द्रव्यार्थं वा यः क्रियते, भावनमस्कारो यदुपयुक्तः सम्यग्दृष्टिः कुर्यात् । गतो निक्षेपः द्वा० २ । पदं पञ्चधा - नामिकं १, नैपातिक २, औपसर्गिकं ३, आख्यातकं ४, मिश्र ५, क्रमात् अश्व १, खलु २, परि ३, स्यात् ४, संयत ५ रूपं । तत्र 'नम ' इति नैपातिकपदं निपातसिद्धत्वात् । गतं पदद्वा० ३ । नमः पदस्यार्थमाहद्रव्यभावसङ्कोचनमिति । तत्र द्रव्यतः सङ्कोचः करशिरोंहीणां सङ्कोचः, भावतः सङ्कोचो मनस ऐकाग्र्यं । अत्र चतुर्भङ्गीद्रव्यतः सङ्कोचो न तु भावतः पालकवत् १ भावान द्रव्यतोऽनुत्तरसुरवत् २, द्रव्यभावाभ्यां शाम्बवत् ३, नोभाभ्यां शून्यः ४, तृतीयभङ्गः सर्वोत्तमः ॥ ८८४ ॥ गतं पदार्थद्वा० ४ | अथ प्ररूपणा ' दुवि दुविहा परूवणा छप्पयो य, नेवहा य छप्पया इणमो । किं कस्से के व कर्हि, किञ्चिरं कईविहो व भवे८८५ ।
,
प्रकृष्टा रूपणा वर्णना प्ररूपणा सा द्विधा यथा षट्पदा षट्प्रकारा नवधा च चशब्दात् पञ्चधा चतुर्धा च । तत्र षदपदा इयं क्रमात् षद् द्वाराणि किं नमस्कारः १, कस्य सम्बन्धि २, केन हेतुना लभ्यते ३, कुत्र ४, कियच्चिरं कियत्कालं ५, कतिविधो वा भवेत् ६ ।। ८८५ ॥ तत्र ' किं जी '
For Private & Personal Use Only
नमस्कारे
निक्षेपादि
द्वाराणि ॥
www.jainelibrary.org