SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्ति- दीपिका ॥ भूषणा ॥५८॥ पक्खेव डहणमोसहि, कहणं निग्गमण हस्थिसीसंमि।पयणारंभपवित्ती, ताहे कासी अतेमणुआ॥११॥|| शिल्पकमअग्नौ प्रक्षेपे कृते औषधीनां दहनं, प्रभोः कथनं ततो राजपाट्या निर्गमनं । अर्हता मृत्पिण्डमानाय्येभशीर्षे कटाहकाकारं || | ममताविकारयित्वेदृक्षु पक्केष्वन्नं पक्त्वाऽश्नीत इत्युक्ते पचनारम्भप्रवृत्तिं ततस्तेऽकार्युस्तदा कुम्भकृच्छिल्पमभूत् ॥ ११॥ गतमाहारद्वारं, अथ शिल्पद्वारं 'पंचे' द्वाराणि ॥ पंचेव य सिप्पाइं, घड १ लोहे २ चित्त ३ णंत ४ कासवए ५। इकिकस्सय इत्तो वीसंवीसं भवे भेया ॥ मूलशिल्पानि पश्च, घट इति कुम्भकृच्छिल्पोपलक्षणं । एवं लोहं. चित्रं, अनन्तं देश्युक्त्या वस्त्रं, काश्यपं नापितशिल्पं । एतावन्ति शिल्पानि । स्वामिना तु उपदिष्टानि कुम्भकृत्त्वादीनि पञ्च मूलशिल्पानि । तेषां च भेदाः शतं इत्यभवन् ॥२०७॥ गतं शिल्पद्वारं 'कम्म' कम्मं किसिवाणिजाइ,३मामणाजा परिग्गहे ममया ४। पुविं देवेहि कया, विभूसणा मंडणा गुरुणो॥१२॥ ____ कृषिवाणिज्यादि कर्मोच्यते द्वा० ३ ' माम' ४ 'पुष्विं विभूसणे 'ति गुरोत्रिभुवनगुरोर्मण्डना देहस्य श्रृङ्गारः कृता ५ ॥ १२ ॥' लेहं लेहं लिवीविहाणं, जिणेण बंभीइ दाहिणकरेणं६ । गणिअंसंखाणं, सुंदरीए वामेण उवइटुं७॥१३॥ लेखो लिपिविधानं ६ गणितं सङ्ख्यानमुच्यते । तत्सुन्दर्या वामकरण, अत एव अङ्कानां वामतो गतिः ७॥१३॥ 'भर'॥५८ ॥ Jain Education Inter For Private & Personal use only Twww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy