________________
भरहस्स रूवकम्मं,८ नराइलक्षणमहोइअंबलिणो ९।माणुम्माणेवमाणेप्पमाणगणिमाइवत्थूणं॥१॥ लेखाद्युपा | भर०' ८ ' नरा०' अथोदितं उक्तं बाहुबलेः ९ 'माणु०' मा सेतिकादि, उन्मानं तुलादि कर्षादि, अवमानं सनापर्यन्त| हस्तादि, प्रतिमानं गुञ्जादि, गणिमं एकादिसङ्ख्यया गणयित्वा यद्वस्तु क्रीयते, इदं पञ्चधा मानं १० ॥ १४ ॥ ' मणि' द्वाराणि ॥ | मणिआई दोराइसु,पोआ तह सागरंमि वहणाइं ११ ।ववहारो लेहवणं, कज्जपरिच्छेदणत्यं वा १२॥१५॥
मण्यादेर्दवरकादौ प्रोतनं तथा सागरे वाहनानि पोताः ११ । 'वव०' लेख्यादिलेखनं कार्यस्य परिच्छेदनार्थ | ज्ञानार्थ लेखादिप्रेषणं वा १२ ॥ १५ ॥ 'नई' Nणीई हकाराई, सत्तविहा अहव सामभेआई १३। जुद्धाइ बाहुजुद्धाइआइ वट्टाइआणं वा १४ ॥१६॥ |
| हा, मा, धिक्, परिभाषणा, मण्डलिबन्धः, चारकः, छविच्छेद इति सप्तधा नीतिः । सामदानभेददण्डभेदाद्वा चतुर्की | । १३ । युद्धानि बाहुयुद्धादीनि वर्गकादीनां लावकादीनां वा १४ ॥ १६ ॥ ' ईस'
ईसत्थं धणुवेओ १५ उवासणा मंसुकम्ममाईआ।१६। गुरुरायाईणं वा, उवासणा पज्जुवासणया॥१७॥ । इषुशास्त्रं धनुर्वेदः १५ । ' उवा' स्मश्रकर्मेति स्मश्रुकचनखच्छेदाद्या उपासना, युग्मिनां रोमादिवृद्धिरोगौ नाभूतां || १६ ॥ १७ ॥ 'रोग'
रोगहरणं तिगिच्छा १७ अस्थागमसत्थमत्थसत्थंति १८ ।
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org