SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ भरहस्स रूवकम्मं,८ नराइलक्षणमहोइअंबलिणो ९।माणुम्माणेवमाणेप्पमाणगणिमाइवत्थूणं॥१॥ लेखाद्युपा | भर०' ८ ' नरा०' अथोदितं उक्तं बाहुबलेः ९ 'माणु०' मा सेतिकादि, उन्मानं तुलादि कर्षादि, अवमानं सनापर्यन्त| हस्तादि, प्रतिमानं गुञ्जादि, गणिमं एकादिसङ्ख्यया गणयित्वा यद्वस्तु क्रीयते, इदं पञ्चधा मानं १० ॥ १४ ॥ ' मणि' द्वाराणि ॥ | मणिआई दोराइसु,पोआ तह सागरंमि वहणाइं ११ ।ववहारो लेहवणं, कज्जपरिच्छेदणत्यं वा १२॥१५॥ मण्यादेर्दवरकादौ प्रोतनं तथा सागरे वाहनानि पोताः ११ । 'वव०' लेख्यादिलेखनं कार्यस्य परिच्छेदनार्थ | ज्ञानार्थ लेखादिप्रेषणं वा १२ ॥ १५ ॥ 'नई' Nणीई हकाराई, सत्तविहा अहव सामभेआई १३। जुद्धाइ बाहुजुद्धाइआइ वट्टाइआणं वा १४ ॥१६॥ | | हा, मा, धिक्, परिभाषणा, मण्डलिबन्धः, चारकः, छविच्छेद इति सप्तधा नीतिः । सामदानभेददण्डभेदाद्वा चतुर्की | । १३ । युद्धानि बाहुयुद्धादीनि वर्गकादीनां लावकादीनां वा १४ ॥ १६ ॥ ' ईस' ईसत्थं धणुवेओ १५ उवासणा मंसुकम्ममाईआ।१६। गुरुरायाईणं वा, उवासणा पज्जुवासणया॥१७॥ । इषुशास्त्रं धनुर्वेदः १५ । ' उवा' स्मश्रकर्मेति स्मश्रुकचनखच्छेदाद्या उपासना, युग्मिनां रोमादिवृद्धिरोगौ नाभूतां || १६ ॥ १७ ॥ 'रोग' रोगहरणं तिगिच्छा १७ अस्थागमसत्थमत्थसत्थंति १८ । Jain Education Inte For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy