SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ बावश्यकनियुक्तिदीपिका ॥ ॥५९॥ निअलाइजमो बंधो, १९ घाओ दंडाइताडणया २० ॥ १८॥ तिगिच्छा___ अर्थशास्त्रमिति अर्थागमशास्त्रं नीतिशास्त्रं १८ । निगडादियमो बन्धः १९ । 'घाओ' घातो दण्डादिभिस्ताडना २० दिमङ्गला॥ १८ ॥ ' मार' न्तानि मारणया जीववहो २१ जण्णा नागाइआण पूआओ २२॥ इंदाइमहा पायं, पइनिअया ऊसवा हुंति २३॥१९|| द्वाराणि ॥ ___'मार' २१ 'जन्ना' २२ इन्द्रादिमहाः प्रायः प्रतिनियता उत्सवाः २३ । यत्तदाकालेऽपि जीववधयज्ञादिकथनं । | तत्रिविधलोकस्य सत्तायास्तदापि ज्ञप्त्यै ॥ १९ ॥ 'सम' समवाओ गोट्ठीणं, गामाईणं च संपसारो वा २४ । तह मंगलाई सत्थिअ-सुवण्णसिद्धत्थयाईणि २५ ॥ २०॥ समवायो गोष्ठिनां मिलनं, ग्रामादीनामिति ग्राममुख्यानां वा सम्प्रसारो मिलनं २४ । ' तह ' स्वस्तिकसुवर्णसिद्धार्थादीनि सुवर्णसिद्धार्थाः पीतसर्षपाः २५ ॥ २० ॥ 'पुविं' पुटिव कयाइ पहुणो, सुरेहि रस्काइ कोउगाइं च। २६ । तह वत्थगन्धमल्लालंकारा केसभूसाई २७-२८-२९-३० ॥ २१ ॥ ॥ ५९॥ Jain Education Interne For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy