SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ कौतुकादिदत्तिपर्य तानि द्वाराणि॥ कौतुकानि रक्षादीनि, च एवार्थे २६ । तथा वस्त्रं २७, गन्धं २८, माल्यं २९, अलङ्कारः ३०, केशभूषादिः प्रभोः कृताः ॥ २१ ॥ तं ददृण' तं दट्टण पवत्तोऽलंकारेउं जणोऽवि सेसोऽवि।विहिणा चूलाकम्म, बालाणं चोलयानाम ३१॥ २२॥ तं प्रभुमलङ्कतं दृष्ट्वा शेषोऽपि जनोऽलङ्कारं कर्तुं प्रवृत्तः ३० । ' विहि० ' शुभमुहूर्ते उत्सवविधिना बालानां चूडाकर्म | चोलयं चूलकं ३१ ॥ २२ ।। ' उव' उवणयणं तु कलाणं, गुरुमूले साहुणो तओ धम्म। धित्तुं हवंति सड्ढा, केई दिक्खं पवज्जति ३२ ॥२३॥ - बालानां गुरुमूले उपाध्यायपाधै कलानां ग्रहणं उपनयनं कथ्यते । ततः साधूनां मूले धर्म गृहीत्वा श्राद्धा भवन्ति केऽपि दीक्षां प्रपद्यन्ते ३२ ॥ २३ ॥ ' द8 Hदलु कयं विवाहं,जिणस्स लोगोऽवि काउमारद्धो ३३। गुरुदत्तिआय कण्णा, परिणिजते तओ पायं॥२४॥ यतो नाभिना प्रभवे कन्या दत्ता तथा गुरुदत्ताः पित्रादिदत्ताः प्रायः कन्याः परिणीयन्ते ॥ २४ ॥ 'दत्ति' दत्तिव्व दाणमुसभं, दितं दद्रं जणंमिवि पवत्तं ।। जिणभिक्खादाणपि य, दर्दू भिक्खा पवत्ताओ ३४ ॥ २५॥ वाऽथवा दत्तिर्दानं तद् ऋषभं ददतं दृष्ट्वा जनेऽपि प्रवृत्तं । अपि च अथवा जिनभिक्षादानं दृष्ट्वा भिक्षादानाय प्रवृत्ताः Jain Education in a For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy