________________
आवश्यकता नियुक्ति दीपिका ॥
॥६०॥
३४ ॥ २५ ॥' मड'
मृतकपूजमडयं मयस्स देहो, तं मरुदेवीइ पढमसिध्धुत्ति। देवेहि पुरा महिअं ३५ झावणया अग्गिसकारो॥२६॥ नादिमरुदेवाऽऽद्यसिद्ध इति मृतकं देवैः पुरा महितं क्षीरोदे क्षिप्तं च ३५ । ध्यापना अग्निसंस्कारः ॥ २६ ॥ ' सो जिण' पृच्छासो जिणदेहाईणं, देवेहि कओ ३६ चिआसु थूभाई ३७ ।
न्तानि सद्दो अ रुण्णसद्दो, लोगोऽवि तओ तहा पगओ ३८ ॥ २७॥
द्वाराणि ॥ सोऽग्निसंस्कारो जिनदेहादीनां देवैः कृतः ३६, चितासु स्तूपाः कृताः ३७, शब्दो रुदितशब्दो देवैः कृतः, लोकोऽपि + ततस्तथा प्रकृतवान् ३८ ॥ २७ ॥ 'छेला' छेलावणमुक्किट्ठाइ, बालकीलावणं च सेंटाई ३९। इंखिणिआइ रुवा, पुच्छा पुण किं कहं कज्जं ? ॥२८॥
छेलापनं देशोक्त्या उत्कृष्ट्यादि । तत्र हर्षेण हसितं उत्कृष्टिः, आदिशब्दाद् हर्षेण सिंहनादादिः, तथा सेंटितादि बालक्रीडापनं च । सेंटितं शूत्कारः, आदिशब्दाद् बालक्रीडा लल्लरवचनादिः तथा किङ्किण्यादिरुतं वा ३९ । पृच्छा पुनः किं कथं कार्यमिति ॥ २८ ॥ ' अह' अहवनिमित्ताईणं, सुहसइआइ सुहदुक्खपुच्छा वा ४०। इच्चेवमाइ पाएणुप्पन्नं, उसमकालंमि ॥२९॥
निमित्तादीनां वा पृच्छा, आदितः स्वप्नादीनां सुखशायितादिका, सुखदुःखपृच्छा वा ४० । 'इच्चे' इत्येवमादि
॥
Jain Education Intern
For Private & Personal Use Only
www.jainelibrary.org