________________
प्रायेण ॥ २९ ॥'किंचि।
सर्वजिनस| किंचिच्च (त्थ) भरहकाले, कुलगरकालेऽवि किंचि उप्पन्नं। पहुणाय देसिआई, सव्वकलासिप्पकम्माइं३० म्बोधनादिदेशितानि कथितानि, कला लिखितादिकाः ७२ शकुनरुतान्ताः ॥ ३० ॥' उस'।
द्वारगाथा॥ | उसभचरिआहिगारे, सब्वेसि जिणवराण सामण्णं। संबोहणाइ वुत्तुं, वुच्छं पत्तेअमुसभस्स ॥२०॥
ऋषभचरिताधिकारे सर्वेषां जिनवराणां सामान्यं सम्बोधनाद्युक्त्वा । ततः प्रत्येकं केवलस्य ऋषभस्य वक्तव्यतां वक्ष्ये 1 ॥ २०८ ॥ वाच्यद्वारगाथात्रयमाह 'संबो' 'जीवो' 'तित्थं'
संबोहण १ परिच्चाए २, पत्तेअं ३ उवहिमि अ ४ । अन्नलिंगे कुलिंगे अ ५ गामायार ६ परीसहे ७ ॥ २०९ ॥ जीवोवलंभ ८ सुयलंभे ९, पञ्चक्खाणे १० अ संजमे ११ । छउमत्थ १२ तवोकम्मे १३, उप्पाया नाण १४ संगहे १५ ॥ २१० ॥ तित्थं १६ गणो १७ गणहरो १८, धम्मोवायस्स देसगा १९ । परिआअ २० अंतकिरिआ, कस्स केण तवेण वा २१ ? ॥ २११ ॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org