SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्रायेण ॥ २९ ॥'किंचि। सर्वजिनस| किंचिच्च (त्थ) भरहकाले, कुलगरकालेऽवि किंचि उप्पन्नं। पहुणाय देसिआई, सव्वकलासिप्पकम्माइं३० म्बोधनादिदेशितानि कथितानि, कला लिखितादिकाः ७२ शकुनरुतान्ताः ॥ ३० ॥' उस'। द्वारगाथा॥ | उसभचरिआहिगारे, सब्वेसि जिणवराण सामण्णं। संबोहणाइ वुत्तुं, वुच्छं पत्तेअमुसभस्स ॥२०॥ ऋषभचरिताधिकारे सर्वेषां जिनवराणां सामान्यं सम्बोधनाद्युक्त्वा । ततः प्रत्येकं केवलस्य ऋषभस्य वक्तव्यतां वक्ष्ये 1 ॥ २०८ ॥ वाच्यद्वारगाथात्रयमाह 'संबो' 'जीवो' 'तित्थं' संबोहण १ परिच्चाए २, पत्तेअं ३ उवहिमि अ ४ । अन्नलिंगे कुलिंगे अ ५ गामायार ६ परीसहे ७ ॥ २०९ ॥ जीवोवलंभ ८ सुयलंभे ९, पञ्चक्खाणे १० अ संजमे ११ । छउमत्थ १२ तवोकम्मे १३, उप्पाया नाण १४ संगहे १५ ॥ २१० ॥ तित्थं १६ गणो १७ गणहरो १८, धम्मोवायस्स देसगा १९ । परिआअ २० अंतकिरिआ, कस्स केण तवेण वा २१ ? ॥ २११ ॥ Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy