SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका ॥१४॥ आचाराङ्गे सप्तममहापरिज्ञाध्ययनात् विद्योता। आकाशे गमनं गमो यस्यां, अपश्चिमो दशपूर्वश्रुतधराणाम् ॥७७०॥ भण' श्रीवजभणइ अ आहिंडिज्जा, जंबुद्दीवं इमाइ विज्जाए। गंतुं च माणुसनगं, विजाए एस मे विसओ॥७७१॥ वृत्तान्तः॥ __श्रीवजो भणति नरोऽनया विद्यया जम्बूद्वीपं आहिण्डेत पर्यटेत् मानुषाद्रिं च गत्वा तिष्ठेत् , एष मे विद्याया अतिशयः ॥ ७७१ ।। 'भण' भणइ अ धारेअवा, नहु दायवा इमा मए विजा। अप्पिड्डिया उ मणुआ,होहिंति अओ परं अन्ने॥७७२॥ ___ शासनहिताय धार्या अल्पर्द्धयोऽगम्भीरत्वात् अतः परं, तुरेवार्थः । वज्रो दुर्भिक्षे साधून पटे उपवेश्य पुरीपुर्यां गतः ॥ ७७२ ॥ 'माहे' माहेसरीउसेसा, पुरिअंनीआ हुआसणगिहाओ। गयणयलमइवइत्ता, वइरेण महाणुभागेण ॥७७३॥ ___ तत्र बौद्धेन राज्ञा पर्युषणायां अर्हचैत्ये पुष्पदाने निषिद्धे सङ्घाग्रहाच्छाशनोनत्यै माहेश्वरीपुर्या हुताशनव्यन्तरगृहात् पितमित्रदेवार्चकार्पितानि 'सेस 'त्ति पुष्पाणि कुम्भमानानि हिमाद्रिवासिलक्ष्मीदत्ताईत्पूजार्थानीताजं क्षिप्त्वा विमानं विकुा जवृन्ते उपविश्य जृम्भकोपास्यमानेन गगनतलं व्यतीत्य पुर्यां नीतानि । एवं स विहरन् श्रीमालं गतः। एवं (आर्यवजाः) यावदपृथक्त्वमासीत् ।। ७७३ ॥ 'अपु' अपुहुत्ते अणुओगो, चत्तारि दुवार भासई एगो। पुहत्ताणुओगकरणे, ते अत्थ तओ उ बुच्छिन्ना ॥७७ndutor Jan Education For Private & Personal use only | www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy