SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Hi उज्जेणीए जोजंभगेहि,आणक्खिऊणथुयमहिओ। अक्खीणमहाणसियं,सीहगिरिपसंसियं वंदे॥७६७॥ श्रीवज्र____ बहिर्भूमौ गतो जृम्भिकैवेषैर्दीयमानघृतपूरानुपयोगादनिच्छन् , 'आणक्खिउण' परीक्ष्य स्तुतः नभोगामिविद्यादानेन वृत्तान्तः॥ महितः, तं अक्षीणमहाणसीक्षीराश्रवादिलब्धिवन्तं सींहगिरिगुरुणा पदानुसारिलन्धित्वात् साधुवाचनाक्षणे स्वसंशयछेत्तृत्वाच्च | शंसितं ॥ ७६७ ॥ 'जस्स' जस्स अणुनाए, वायगत्तणे दसपुरंमि नयरंमि। देवेहि कया महिमा, पयाणुसारिं नमसामि ॥७६८॥ ____ दशपुरे सिंहगिरिणोद्दिष्टो गुरोरल्पदृष्टिवादत्वादुञ्जयनीस्थभद्रगुप्तगुर्वन्तिके दशपूर्वाण्यधीत्य, दृष्टिवाद उद्दिष्टस्तैरेवानुज्ञातव्य, इति पुनर्दशपुरागतस्य सिंहगिरिणाऽनुयोगेऽनुज्ञाते वाचकत्वे सूरित्वे स्थापिते देवमहिमा कृतः ॥७६८॥ इतश्च पाटलीपुरे प्रभुगुणान् श्रुत्वा धनगृहपतिपुत्र्याऽचिन्ति पतिश्चेत्तदा स एवान्यथा तत्करेण दीक्षा । अथ तत्रागतःप्रभुः क्षीराश्रवलब्ध्या व्याख्याति, परं मा प्रार्थनीयोऽभूवमिति सामान्यं रूपं बिभत्तिं ततो जनेनोक्तं अहो प्रभुः सुस्वरः परं नीरूप-IN स्ततः प्रभुणा लक्षदलाब्जस्थं स्वं देवाधिकरूपं दर्शितं । ततः सर्वो हृष्टस्तदा च 'जो क' | जो कन्नाइ धणेणय, निमंतिओ जुवर्णमि गिहवइणा।नयरम्मि कुसुमनामे, तं वइररिसिं नमसामि॥ । कुसुमनाम्नि पाटलिपुरे धनगृहपतिना कन्यया धनकोटीभिश्च निमन्त्रितः। वज्रेण तु कन्या प्रबोध्याऽदीक्षि ॥७६९॥ 'जेणु' । जेणुद्धरिया विज्जा, आगासगमा महापरिन्नाओ। वंदामि अजवइरं, अपच्छिमो जो सुअहराणं ॥७७०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy