SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ नियुक्तिदीपिका॥ श्रीवजवृत्तान्तः॥ ॥१३९॥ कश्रुते दृष्टिवादे चाभूत् ॥ ७६४ ॥ समवतारणाद्वारमध्य एव श्रीवज्रोत्पत्तिप्रमुखविस्तरमाह 'तुम्ब' तुंबवणसंनिवेसाओ, निग्गय पिउसगासमल्लीणं। छम्मासियं छसु, जयं माऊयसमन्नियं वंदे ॥७६५॥ ___ तुम्बवनारव्यसंनिवेशानिर्गतं तत्र जातमित्यर्थः । जातजातिस्मृति मात्रा दीक्षितुः पितुरर्पणे पाण्मासिकं पितृसकाशं | आलीनं साधिकवर्षत्रिकादनु राजकुलव्यवहारे धर्मध्वजादानादनु दीक्षायां षट्सु कायेषु यतं संयतं, आत्तदीक्षया मात्रा समन्वितं 'शकुनस्वरात् सचित्ता भिक्षाऽद्याऽऽनेया इति गुरूक्या' साधुनाऽऽनीय गुरुहस्तेऽर्पितं । वज्रबद्भाराद् वज्राख्यं, वन्दे इति श्रीभद्रबाहुक्तं चेत्तदा सर्वसाधुवत् । यदि च पाश्चात्येन केनाप्युक्तं तथा तथास्तु । श्रुतकेवलिनो भविष्यमपि दिशन्ति तेन न संशयः । श्रीसिंहगिरिणा साधूनां ज्ञायै स्वयं ग्रामं याता कर्णश्रुत्याऽऽनायितं श्रुतं योगवाचनयोरभावेऽपि वैरेण साधवो भणिताः स्वयं ग्रामं गताः आयातैः साधूनां स्तुति श्रुत्वोत्सारकल्पेन सूत्रार्थपौरुषीभ्यां वरः सर्वश्रुतमनुज्ञापितः परं अर्थपौरुष्यां गुरोरपि सन्देहो भग्नो वैरेण ॥ ७६५ ।। ' जो गु' जोगुज्झएहिं बालो,णिमंतिओ भोयणेण वासंते।णेच्छइ विणीयविणओ,तं वइररिसिं णमंसामि॥७६६॥ ___ उज्जयिन्यां गुह्यकैम्भिकैर्देवैर्मोजनेन प्रासुककूष्माण्डफलरूपेण वर्षति मेघे निमन्त्रितो द्रव्यतः कूष्माण्डफलं, क्षेत्रत | उज्जयिनी, कालत प्रथमप्रावृद् भावतो निर्निमेषा भुव्यलग्नपादा दृष्टदेहा दातारस्तत इदं सर्वमसम्भवि इत्युपयुक्तो देवान् ज्ञात्वा नेच्छति, विनीतोऽभ्यस्तो विनयो येन । तदा च देव क्रियविद्या दत्ता ॥ ७६६ ॥'उज्जे' ॥१३९॥ Jain Education intamaton For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy