SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte अपिशब्दान्नैगमस्य सङ्ग्रहव्यवहारयोः प्रवेशात् ६००, सङ्ग्रहव्यवहारऋजुसूत्र शब्दाद्येकनयैः ४००, द्रव्यपर्यायनयाभ्यां तु २०० ॥ ७६० ॥ ' एए , एएहिं दिट्टिवाए, परूवणा सुत्तअत्थकहणा य । इह पुण अणब्भुवगमो, अहिगारो तिहि उ ओसन्नं ॥ एतैर्नयैर्दृष्टिवादे पूर्वेषु सर्ववस्तूनां प्ररूपणा सूत्रार्थकथना वासीत् । इह पुनः कालिकश्रुते तेषामनभ्युपगमो नावश्यं नयैर्व्याख्या । किन्तु श्रोत्रपेक्षया उत्पन्नं प्रायस्त्रिभिराद्यैरधिकारः || ७६१ || ' णत्थि ' हि विणं, सूतं अत्थो व जिणमए किंचि । आसज्ज उ सोयारं, गए णय विसारओ बूया ॥ ७६२ ॥ आसाद्य प्राप्य तु श्रोतारं नयान् नयविशारदो नयदक्षः || ७६२ || नयद्वा० १० | अथ समवतारणा 'मूढ मूढनइयं सुयं, कालियं तु ण णया समोयरंति इहं । अपुहुत्ते समोयारो, नत्थि पुहुत्ते समोयारो ॥७६३॥ मूढा गूढा नया यस्मिंस्तन्मूढनयकं । काले प्रथमचरमपौरुष्योः पठ्यते इति कालिकं आचाराङ्गादि । 'इहं' अत्र नया न समवतरन्ति सन्तोऽपि नोच्यन्ते । प्रायः अपृथक्त्वे चरणकरण १ धर्म्मकथा २ गणित ३ द्रव्यानुयोगानां ४ प्रतिसूत्रमविभागे समवतारोऽभूत् । यत्रैक एवानुयोगो भण्यते नान्ये सन्तोऽपि तत् पृथक्त्वं तत्र नास्ति समवतारः ॥ ७६३ ॥ ' जावं जावंति अज्जवइरा, अपुहुत्तं कालियाणुओगस्स । तेणारेण पुहुत्तं, कालियसुअ दिट्टिवाए य ॥७६४॥ यावदार्यवज्रा गुरवस्तावदपृथकत्वं, कालिकोपलक्षणादुत्कालिकस्यापि । तत आरत आरभ्य पृथकत्वं विभागः कालि २४ For Private & Personal Use Only समय तारणा ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy