SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte अथक्त्वे एकोनुयोगश्चत्वारि चरणधर्म्मकालद्रव्याख्यानि द्वाराणि भाषते, सर्वेषामपि गृह्यमाणत्वात् 'पुह० ' अनुयोगपृथक्त्वकरणे तेऽर्थाश्चरणादयोऽधिकृतार्थं विना ततः पृथक्त्वाद्व्यवच्छिन्नाः ॥ ७७४ || ' देविं ' देविंदवंदिएहिं महाणुभागेहिं रक्खिअअजेहिं । जुगमासज्ज विभत्तो, अणुओगो तो कओ चउहा ॥ ७७५॥ मथुरायां व्यन्तरचैत्ये निगोदपृच्छायां देवेन्द्रवन्दितैर्महानुभागैर्महाभाग्यैरक्षितार्यैर्दुर्बलिका पुष्पमित्रं नवपूर्विणं प्राज्ञमप्यनुयोगातिगुपिलत्वाद्विस्मृतसूत्रार्थं दृष्ट्वा युगं कालहीनमासाद्य शासनहिताय विभक्तोऽनुयोगश्चतुर्द्धा कृतः । कृत इत्यतीतः कालः, प्राग्भणतीति वर्त्तमानः, 'निमंतिओ' अतीतस्तवः, पश्चात्केनापि गाथाः कृतास्तद्वृत्त्यादिषु न दृश्यन्ते, श्रीभद्रबाहुनैवोक्तं स्यात्तदा विचित्रा सूत्राणां कृतिरिति । यतः श्रीवीरेण वैरभव उक्तोऽभूत् । रक्षितस्यापीन्द्ररूपपरावर्त्तद्वारपरावर्त्तसुगन्धवृष्ट्यादि कालकाचार्यवद् ज्ञेयं ॥ ७७५ ।। अतस्तस्योत्पत्तिमाह 'माया' 'निज ' माया य रुद्द सोमा, पिआ य नामेण सोमदेवुत्ति । भाया य फग्गुरक्खिअ, तोसलिपुत्ता य आयरिया ॥७७६ निज्जवण भद्दगुत्ते, वीसुं पढणं च तस्स पुव्वगयं । पवाविओ य भाया, रक्खिअखवणेहिं जणओ अ ॥७७७ सोमदेवरुद्रसोमासुतो रक्षितविप्रः । फल्गुरक्षितः भ्राता । स सर्वविद्या अधीत्यागतो मात्रा सावद्यशास्त्राण्यधीतानीति भर्सितस्तोसलिपुत्रा चार्यान्ति के प्रव्रज्याङ्गान्यधीत्य गुरोर्यावन्नायाति तावन्तं दृष्टिवादं चारम्य शेषमध्येतुं गुर्वादेशाद् व्रजन्नन्तरा उज्जयिन्यां भद्रगुप्ताचार्याणां निर्यामणां कारयन्तस्तैर्वज्रस्वामिना समं मा वात्सीत यतस्तैः सममेकरात्रिमपि वस्ता स For Private & Personal Use Only श्री आर्य रक्षित वृत्तान्तः। www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy