SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ बावश्यक सौभाग्यात्तैः समं म्रियते इत्युक्ते 'तस्स'त्ति वज्रस्य पार्श्वे विष्वग् वसतिस्थः २४ जविकाधिकनवपूर्वगतं पठनं चक्रे । निहवाः॥ नियुक्ति- रक्षितक्षपणैरायरक्षितैराह्वानागतो भ्राता प्रबाजितस्ततो दशपुरं गत्वा जनकः चशब्दाद् गोष्ठामाहिलादिस्वजनोऽपि । दीपिका ॥ ।। ७७६-७७ ॥ तैरनुयोगपृथक्त्वं कृतं यथा 'कालि' | कालियसुयंच इसिभासियाई तइओ य सुरपण्णत्ती। सबो य दिद्विवाओ,चउत्थओ होइ अणुओगो॥ ॥१४॥ ___ कालिकश्रुतं एकादशाङ्गरूपं कालग्रहणैर्निवृत्तं कालिकं प्रथमश्चरणकरणानुयोगः १ ऋषिभाषितान्युत्तराध्ययनादीनि | द्वितीयो धर्मकथानुयोगः २ सूर्यप्रज्ञाप्यादिस्तृतीयः कालानुयोगः गणितानुयोगाख्यः३ 'सबो' प्रमाणादिभिर्जीवानां तथा N, धातुमणिमुक्तादीनां च द्रव्याणां सिद्धिहेतुत्वाद्रव्यानुयोगः ॥१२४॥ 'जं च' जंच महाकप्पसुयं,जाणिय सेसाणि छेयसुत्ताणि। चरणकरणाणुओगोत्ति,कालियत्थे उवगयाइं॥७७८|| ___ महाकल्पश्रुतं व्युच्छिन्नं, यानि च शेषाणि छेदसूत्राणि कल्पादीनि एष चरणकरणानुयोग इति कालिकार्थे उपगतानि | कालिकश्रुतान्तर्भूतानीत्यर्थः ।। ७७८ ॥ अथ श्रीरक्षितेषु स्वर्गतेषु तन्मातुलो गोष्ठामाहिलः सप्तमो निह्नवोऽभूदित्यधिकारादन्यनिह्नवानप्याह 'बहु' बहुरय पएस अवत्त, समुच्छ दुगतिगअबद्धिया चेव। सत्तेए णिण्हगा खल तित्थांम उवद्धमालस्स। "बहुरता नैकसमयेन वस्तूत्पद्यते किन्तु बहुभिः समयैस्तन्निष्पत्ति यातीति बहुसमयरताः १ । प्रदेशा अन्त्यप्रदेशवादिनो | ॥१४॥ www library.org Jain Education Internation For Private & Personal Use Only
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy