SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ वादः॥ खण्डिकाश्छात्राः, प्रथमः ॥ ६०२ ॥' तंप' तं पवइयं सोउं, बित्तिओआगच्छई अमरिसेणं। वच्चामि ण आणेमी, पराजिणित्ता णतं समणं॥६०३॥ ___'वच्चामि' व्रजामि ‘णं' वाक्यालङ्कारे तं पराजित्य बन्धुमानयामि ॥ ६०२ ॥ 'आम' 'किंम' आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य, सवण्णू सवदरिसीणं ॥ ६०४ ॥ | किं मणि अस्थि कम्मं,उदाहुणस्थित्ति संसओतुज्झ। वेयपयाणय अत्थं णजाणसी तेसिमो अस्थो॥ 'पुरुष एवेदं निं सर्व यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्ननातिरोहति यदेजति यन्नैजति यद्रे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यत' इत्यादि त्वन्मतावयमर्थः-पुरुषः आत्मा, एवकारः कर्मप्रधानादिव्यवच्छित्यै, इदं सर्व प्रत्यक्ष वर्तमानं सचेतनाचेतनं निं वाक्यालंकारे, यद्भूतं यच्च भाव्यं उत समुच्चयेऽमृतत्वस्यामरणत्वस्येशान ईशः तथा यदन्नेनातिरोहति वर्द्धते, एजति पश्वादि नैजत्ययादि, उ अवधारणे । (अन्तिके समीपे यत् , तत्पुरुष एव इत्यर्थः) यदन्तमध्येऽस्य लोकस्य सर्वस्य यत् , उ पूर्ये, सर्वस्यास्य बाह्यतस्तत्सर्व पुरुष एवेति । तदतिरिक्तस्य कर्मणः सत्ता दुःश्रद्धेया प्रमाणाऽसिद्धा च । तथाह्यमूर्तस्यात्मनो मृर्तन कर्मणा कथं योगः कथं वा तज्जोपघातानुग्रहौ स्तः ? लोके तन्त्रान्तरे च कर्मसत्तोक्ता 'यतः पुण्यः पुण्येन पापः पापेन कर्मणा' इत्यादि । तत्र वेदपदानामथं न वेत्सि । एतानि ह्यात्मस्तुतिपराणि जात्यादिमदछित्त्यै अद्वैतभावनापराणि च, न कर्मनिषेधाय, इत्थं वेदं ज्ञेयं । यतो नाकर्मणः कर्तृत्वं प्रवृत्तिहेत्वभावादेकान्तशुद्धत्वाद् व्योमवत् । तथाऽका नारभते Jain Education inte For Private & Personal use only Halwww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy