________________
आवश्यक
निर्युक्ति
दीपिका ||
॥११७॥
Jain Education Interna
एकत्वादणुवत्न च ईशः खल्वारब्धा युज्यते तस्य स्वाङ्गारम्भेऽप्युक्तदोषाप्तेः न चान्यस्तद्देहाय व्याप्रियतेऽङ्गित्वानङ्गित्वाभ्यां तस्याप्यारम्भकत्वाघटना । न च शुद्धस्य देहकृतीच्छा युज्यते रागत्वात्ततः कर्मसद्वितीय आत्मा कर्ता न च कर्म्म प्रत्यक्षाद्यतीतं मत्प्रत्यक्षत्वात् त्वत्संशयवत्तवाप्यनुमानगोचरमस्ति । यथा देहान्तरपूर्वी बाल देहोऽक्षादिमत्वात् युवदेहवन्न च भवान्तरदेहपूर्वोऽसौ तस्यापान्तरालगतावभावात्ततो यद्देहपूर्वी वालदेहः स कार्मणः, तथाऽमूर्त्तस्यात्मनो विशिष्टपरिणामवतः कर्म्मद्रव्ययोगोऽविरुद्ध एव । व्योम्न इवाश्रादि योगः । तथाऽमूर्त्तस्यापि मूर्त्तेणोपघातानुग्रहौ स्तः मदिरादिना ज्ञानवत् || ६०५ || 'छिष्णं' छिमि संसयंमी, जिणेण जरमरणविष्यमुक्केणं । सो समणो पवइओ, पंचहि सह खंडिसएहिं ॥
पइए सोउं, तइओ आगच्छई जिणसगासं । वच्चामिण वंदामी, वंदित्ता पज्जुवासामि ॥ ६०७ ॥ आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । णामेण य गोत्तेण य, सङ्घण्णू सवदद्दिसीणं ॥ ६०८ ॥ तज्जीवतस्सरीरंति संसओ णवि य पुच्छसे किंचि । वेयपयाण य अत्थं, ण जाणसी तेसिमो अत्थो ६०९ छिपणंमि संसयंमी, जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ, पंचाहिँ सह खंडियसएहिं ॥ ६१०॥ ते पव्वइए सोउं, वियत्तो आगच्छई जिणसगासं । वच्चामि ण वंदामी, वंदित्ता पज्जुवासामि ॥ ६११ ॥ आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य, सव्वण्णू सवदरिसीणं ॥ ६१२ ॥
For Private & Personal Use Only
गणघरवादः ॥
॥११७॥
ww.jainelibrary.org