________________
गणधर
वादः॥
कि मणि पंचभूया,अस्थि नस्थित्ति संसओ तुझं । वेयपयाण य अत्थं,ण जाणसी तेसिमो अत्थो ६१३॥ छिणंमि संसयंमी,जिणेण जरमरणविप्पमुक्केणं । सो समणो पवईओ,पंचहिं सह खंडियसएहिं ६१४॥ ते पव्वइए सोउं, सुहमो आगच्छई जिणसगासं । वच्चामि ण वंदामी, वंदित्ता पज्जुवासामी॥६१५॥ आभट्रोय जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य, सव्वपणू सव्वदरिसीणं ॥१६॥ किं मणि जारिसोइह, भवंमि सो तारिसो परभवेऽवि?। वेयपयाण य अत्थं, ण जाणसी तेसिमो अत्थो॥ छिण्णंमि संसयंमी, जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ, पंचहिं सह खंडियसएहिं ॥६१८ | ते पवइए सोउं, मंडिओ आगच्छइ जिणसगासं । बच्चामी ण वंदामि, वंदित्ता पज्जुवासामि ॥६१९॥ | आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं। नामेण य गोत्तेण य, सव्वण्णू सव्वदरिसीणं ॥६२०॥ | किं मन्नि बंधमोक्खा, अत्थिण अस्थित्ति संसओ तुझं। वेयपयाण य अत्थं,ण याणसी तेसिमोअत्थो॥ छिण्णंमी संसयंमी, जिणेण जरमरणविप्पमुक्केणं।सो समणो पव्वइओ, अधुट्टहिं सह खंडियसएहिं ॥ ते पव्वइए सोउं, मोरिओ आगच्छई जिणसगासं । वच्चामि णवंदामी, वंदित्ता पज्जुवासामि॥६२३॥
Jain Education Int
For Private & Personal use only
www.jainelibrary.org