SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका || ॥११८॥ Jain Education Inter भट्ठो यजिणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य, सव्वष्णू सव्वदरिसीणं ॥ ६२४ ॥ किं मन्नसि संति देवा, उयाहु न सन्तीति संसओ तुज्झं । वेयपयाण य अत्थं, न याणसी तेसिमो अत्थो ॥ छिन्नंमि संसयंमी, जिणेण जरमरणविषयमुक्केणं । सो समणो पव्वइओ, अध्धुट्ठहिं सह खंांडियस एहिं ॥ पइए सोउ, अकंपिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी, वंदित्ता पज्जुवासामि ॥६२७॥ . आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेणय, सव्वण्णु सव्वदरिसीणं ॥ ६२८ ॥ किं मन्ने नेरइया, अस्थि न अस्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं, ण याणसी तेसिमो अत्थो॥६२९॥ छिण्णंमि संसयंमी, जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ, तिहि उ सह खंडियस एहिं ॥ ते पव्वइए सोउं, अयलभाया आगच्छइ जिणसगासं । वच्चामि णवंदामी, वंदित्ता पज्जुवासामि ॥६३१॥ आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य, सव्वण्णू सव्वदरिसीणं ॥ ६३२ ॥ किं मन्नि पुण्णपावं, अस्थि न अस्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं, ण याणसी तेसिमो अत्थो ॥ छिण्णंमी संसयंमी,जिणेण जरमरणविप्पमुक्केण । सो समणो पव्वइओ, तिहि उ सह खंडियस एहिं ६३४ For Private & Personal Use Only गणधर - वादः ॥ ॥११८॥ sww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy