________________
आवश्यक
निर्युक्तिदीपिका ||
॥११८॥
Jain Education Inter
भट्ठो यजिणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य, सव्वष्णू सव्वदरिसीणं ॥ ६२४ ॥ किं मन्नसि संति देवा, उयाहु न सन्तीति संसओ तुज्झं । वेयपयाण य अत्थं, न याणसी तेसिमो अत्थो ॥ छिन्नंमि संसयंमी, जिणेण जरमरणविषयमुक्केणं । सो समणो पव्वइओ, अध्धुट्ठहिं सह खंांडियस एहिं ॥
पइए सोउ, अकंपिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी, वंदित्ता पज्जुवासामि ॥६२७॥ . आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेणय, सव्वण्णु सव्वदरिसीणं ॥ ६२८ ॥ किं मन्ने नेरइया, अस्थि न अस्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं, ण याणसी तेसिमो अत्थो॥६२९॥ छिण्णंमि संसयंमी, जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ, तिहि उ सह खंडियस एहिं ॥ ते पव्वइए सोउं, अयलभाया आगच्छइ जिणसगासं । वच्चामि णवंदामी, वंदित्ता पज्जुवासामि ॥६३१॥ आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य, सव्वण्णू सव्वदरिसीणं ॥ ६३२ ॥ किं मन्नि पुण्णपावं, अस्थि न अस्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं, ण याणसी तेसिमो अत्थो ॥ छिण्णंमी संसयंमी,जिणेण जरमरणविप्पमुक्केण । सो समणो पव्वइओ, तिहि उ सह खंडियस एहिं ६३४
For Private & Personal Use Only
गणधर -
वादः ॥
॥११८॥
sww.jainelibrary.org