________________
आवश्यक नियुक्तिदीपिका
॥१५३॥1
1.
अनुदिशां विदिशां । १। 'दुपदेसादि दुरुत्तर, एगपदेसा अणुत्तरा चेव । चउरो चउरो य दिसा, चउरादि अणुत्तरा दोण्णि किंसामा॥२॥' तस्मादुचकाद् बहिर्द्विप्रदेशादिका मूले द्विप्रदेशास्ततो द्विप्रदेशोत्तराभ्यां २ प्रदेशाभ्यां अधिकाश्चतस्रो दिशो वर्द्धन्ते
|यिकमिचतस्रस्तु एकप्रदेशा विदिशस्ताश्चानुत्तरा न वर्द्धन्ते इत्यर्थः चत्वारो नभःप्रदेशा आदौ ययोस्ते चतुरादी अनुत्तरे वृद्धिरहिते द्वे |तिद्वारे दिऊर्धाधो दिशौ स्तः।२। 'सगडद्धिसंठिताओ, महदिसाओ भवंति चत्तारि। मुत्तावलि य चउरो, दो चेय य होन्ति रुयगतिभा पाया ॥३॥' शकटोद्धिमले लध्वी ततः पृथ्वी तत्संस्थिताः तत्संस्थानाः चतस्रो महादिशः स्युः। चतस्रो विदिशो मुक्तावलीनिभाः | एकप्रादेशिकत्वात् । द्वे ऊर्ध्वाधोदिशौ रुचकनिमे चतुःचतुःप्रदेशचतुरस्रदण्डसंस्थाने इत्यर्थः । ३ । स्थापनादिशां नामानिLM 'इंदग्गेई जम्मा य णेरती वारुणी य वायवा । सोमा ईसाणाऽवि य, विमला य तमा य बोद्धवा ॥ ४ ॥'
| ऐन्द्री १ आग्नेयी २ याम्या ३ नैऋती ४ वारुणी ५ वायव्या ६ सौम्या ७ ऐशानी ८ विमला ९ तमा १० । ४ । 'इंदा य विजयद्दाराणुसारतो सेसया पदक्खिणतो । अट्ठ य तिरियदिसाओ उड्डे विमला
तमा चाधो ॥ ५ ॥' जम्बूद्वीपजगत्यां विजयद्वारं तदनुसारत ऐन्द्री, शेषा आग्नेयाद्याः प्रदक्षिणतः एवं अष्टैव तिर्यगदिशः, ऊवं विमलाख्या अधस्तमाख्या । ५। अथ तापक्षेत्रदिक्, 'जेसिं जत्तो सूरो, उदेति तेसिं तई हवइ पुवा । तावक्खेत्तदिसाओ, पदाहिणं सेसिया तेसिं ॥ ६॥' येषां भरतादिक्षेत्रस्थानां यस्यां दिशि सूर्य उदेति सा तेषां पूर्वा स्यात् । तापः सूर्यस्तदुपलक्षिताः क्षेत्रदिशस्तापक्षेत्रदिशः शेषाः 'तेसिं' ततोऽस्याः पूर्वस्याः प्रदक्षिणया स्युः। ६। अथ प्रज्ञापकदिक 'पण्णवओ जदभिमुहो, सा पुवा सेसिया पदाहिणतो। तस्सेवणुगंतवा, अग्गेयादी दिसा ॥१५३॥
TOTI
0
1o
Jan Education Intern
For Private & Personal Use Only
www.jainelibrary.org