________________
Jain Education Inte
नियमा ॥ ७ ॥ प्रज्ञापको वक्ता यस्या दिशोऽभिमुखः स्यात्सा पूर्वा, शेषा आग्नेय्यादिदिशस्तस्याः एव पूर्वस्याः प्रदक्षिणतो नियमादनुगन्तव्या | ७ | भावेन पृथ्वीत्वादिपर्यायेण दिश्यतेऽयममुक इति संसारी यया सा भावदिक अष्टादशधा यथा' पुढवीजलजलणवाया मूला खंधग्गपोरवीया य। वितिचउपंचेंदिय, तिरियनारगा देवसंधाया ॥ ८ ॥ संमुच्छिमकम्माकम्म, भूमिगणरा तहन्तरद्दीवा | भावदिसा दिस्सइ, जं संसारी निययमेताहिं ॥ ९ ॥ ' मूलवीजा उत्पलकन्दाद्याः, स्कन्धवीजा: शल्लक्याद्याः, स्कन्धशाखाः, अग्रवीजा:, कोरंटकाद्या अयं शाखाग्रं, पर्व्वबीजा इक्ष्वाद्या: बीजरुहः, संमूर्च्छज भेदास्तेष्वेवन्तर्भूताः । द्वित्रिचतुरिन्द्रियास्तिर्यञ्चो नारकाः, देवसङ्घाताः, नराश्रतुर्द्धा संमूच्छिमा वान्ताद्युत्थाः, तथा कर्मभूमिकाः अकर्मभूमिकाः आन्तरद्वीपाच एवमष्टादशधा भावदिक्, यदेताभिर्भावदिग्भिः पृथ्व्यादिपर्यायरूपाभिः संसारी दिश्यते कथ्यते । ८-९ । इह नामस्थापनाद्रव्यदिग्भिर्नाधिकारः । शेषामुपक्रमादाह 'पुवा
वाई
महादिसासु, पडिवजमाणओ होइ । पुवपडिवन्नओ पुण, अन्नयरीए दिसाए उ ॥ ८११ ॥ सर्वेषां सामायिकानां प्रपद्यमानः स्यात्सम्भवति कोऽर्थः १ यदा प्रपद्यते तदा स्यान्नान्यदेति । पूर्वप्रपन्नः पुनरन्यत - रस्यां दिशि स्यादेव ॥ ८११ ॥ भाष्यं - ' छिण्णावलिरुयगागिइदिसासु सामाइयं ण जं तासु । सुद्धासु णावगाहइ, जीवो ताओ पुण फुसेजा || १ || ' छिन्नावलीकल्पासु विदिक्षु रुचकाकृतिदिशोरूर्ध्वाधोदिशोः सामायिकं न प्रपद्यते यत्तासु शुद्धासु क्रमादेकप्रादेशिकत्वेन चतुःप्रादेशिकत्वेन च जघन्यतोऽप्यसङ्खयप्रदेशावगाहको जीवो नावगाहते किन्तु सामायिकवान् Catsuः स्पृशेत् | १ | 'अट्ठसु चउण्ह नियमा, पुवपवण्णो उ दोसु दोण्हेव । दोण्ह तु पुत्रपवण्णो, सिय णणो ताव
For Private & Personal Use Only
किं सामाविकमि
तिद्वारे दि
ग्द्वारम् ॥
www.jainelibrary.org