________________
आवश्यक-I नियुक्तिदीपिका ॥
॥१५४॥
पण्णवए ।॥२॥' तापक्षेत्रप्रज्ञापकयोरष्टासु दिक्षु चतुर्णा सामायिकानां पूर्वप्रपन्नोऽस्ति प्रपद्यमानश्च सम्भवति । द्वयोरू;-14किं सामाधोदिशोस्तु द्वयोः सम्यक्त्वश्रुतसामायिकयोरेव ज्ञेयं । द्वयोर्देशसर्वसामायिकयोस्तु पूर्वप्रपन्नः 'सिया' स्यादन्यः प्रपद्यमानस्तु
म. सपा स्यादन्याप्रपधमानस्तु यिकमिनैव, इह यधिो देशसर्वसामायिकप्रतिपत्तिनिषिद्धा तत्र हेतुर्न ज्ञायते । २ । भावदिक्षु पुनः-'उभयभावो पुढवादिएसु,
तिद्वारे दिविगलेसु होज उ पवण्णो । पंचदियतिरिएसुं, णियमा तिण्हं सिय पवजे ॥३॥ पृथ्व्याघेकेन्द्रियेषु चतुर्णां सामायिकानां
द्वारम् ॥ उभयस्य पूर्वप्रपन्नप्रतिपाद्यमानरूपस्याभावः सिद्धान्तमतेनौपशमिकसम्यक्त्वं वमतस्तत्रानुत्पादात, विकलेप्वौपशमिकसम्यक्त्वं वमत उत्पादात् सास्वादनभावेन सम्यक्त्वश्रुतयोः पूर्वप्रपन्नः स्यात् । पश्चेन्द्रियतिर्यक्षु सर्वविरतिवर्जत्रयाणां सामायिकानां नियमात् , 'सिय 'त्ति कदाचित्प्रपत्ता स्यात् , पूर्वप्रपन्नस्त्वस्त्येव । ३ ।'णारगदेवाकम्मगअंतरदीवेसु दोण्ह भयणा उ । कम्मगणरेसु चउसुं, मुच्छेसु य उभयपडिसेहो ॥४॥' नारकदेवाकर्मभूमिजान्तरद्वीपनरेषु द्वयोः सम्यक्त्वश्रुतयोः पूर्वप्रपन्नः स्यात् , अन्यस्तु भाज्यः । कर्मभूमिजनरेषु चतुर्णां सामायिकानामप्येवं । संमृच्छिमेषु उभयनिषेधो न पूर्वप्रपन्नो न प्रपद्यमानश्च । ४ । गतं दिक्दा०२। कालोऽवसर्पिण्युत्सपिण्यवस्थितमेदात् त्रिधा, तत्राद्यौ भरतैरवतयोः तृतीयस्तु चतुर्की सुषमसुषमाप्रतिभागः १ सुषमप्रतिभागः २ सुषमदुःषमप्रति०३ दुषमसुषमप्रतिभागश्च ४ प्रतिभागः साम्यं । तत्राद्यो देवोत्तरकुरुषु, द्वितीयो हरिवर्षरम्यकयोः, तृतीयो हैमवतैरण्यवतोः, चतुर्थों विदेहेषु । एवं षड्विधः कालः, तत्र 'सम्म' सम्मतस्ससुयस्स, य पडिवत्ती छविहंमि कालंमि। विरइं विरयाविरइं,पडिवजइ दोसुतिसुवावि॥८१२॥
परं प्रपत्ता सुषमदुषमादिषु देशोनपूर्वकोट्यायुःशेषे एव । पूर्वप्रपन्नास्तु सन्त्येव । ' विरहं ' उत्सपिण्यां दुषमसुषमा- | ॥१५४॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org