SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte सुषमदुषमाख्ययोर्द्वयोश्वसप्पिण्यां तु सुषमदुषमा दुषमसुषमादुषमाख्येषु त्रिषु पूर्वप्रपन्नोऽस्त्येव, अपिशब्दात् संहरणं प्रतीत्य पूर्वप्रपन्नः सर्वकालेषु स्यात्, प्रतिभागकालेषु तु त्रिषु सम्यक्त्वश्रुतयोः प्रपत्ता स्यान्न वाऽन्यस्त्वस्त्येव, तुर्ये प्रतिभागे चतुर्णामयेवं । बाह्यद्वीपान्धिषु तु षड्धिकालहीनेषु त्रयाणां सामायिकानामप्येवं । सर्वविरतेस्तु नन्दीश्वरादिषु यतिगमने पूर्वप्रपन्नः सम्भाव्यः ।। ८१२ ।। गतं कालद्वा० ३ । अथ गतिद्वा० ' चउ ' सुवि गतीसु, णियमा सम्मत्तसुयस्स होइ पडिवत्ती । मणुएसु होइ विरती, विरयाविरई य तिरिएसुं ॥ पूर्वप्रपन्नस्त्वस्त्येव । सम्यक्त्वश्रुतयोर्नियमशब्दादेतास्वेव न मोक्षगतौ, 'विरती ' सर्वविरतिः प्रतिपत्तिमाश्रित्य मनुष्येषु सम्भवति । पूर्वप्रपन्नाः सन्त्येव, एवं विरताविरतिस्तिर्यक्षु ॥ ८१३ || गतिद्वा० ४ । अथ भव्यः । ' भव' भवसिद्धिओ उ जीवो, पडिवज्जइ सो चउण्हमण्णयरं । पडिसेहो पुण असण्णिमीसए सण्णि पडिवजे ॥ भवे संसारे सिद्धिर्यस्य स भव्यश्चतुर्णामन्यतरत् यथासम्भवं तत्रापि सम्यक्त्वश्रुते सदैव स्तः, द्वा० ५, एवं संज्ञयपि । पूर्वप्रपन्नो भव्यसंज्ञिष्वस्त्येव । असंज्ञिनि मिश्र नोसंझिनि नोअसंज्ञिनि सिद्धे इत्यर्थः । चतुर्णां सामायिकानां पूर्वप्रपन्नानन्यांश्चाश्रित्य प्रतिषेधः, पुनःशब्दादसंज्ञिनि सम्यक्त्वश्रुते सास्वादनभावे न स्तः ॥ ८१४ || संज्ञिद्वा० ६ । अथोच्छ्वासदृष्टिद्वारद्वयं ' ऊसा ऊसासगणीसासग, मीसग पडिसेह दुविह पडिवण्णो । दिट्ठीइ दो गया खलु, ववहारो निच्छओ चैव ॥ For Private & Personal Use Only किं सामा यिकमिति द्वारे गतिभव्यसंज्ञिद्वाराणि ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy