________________
आवश्यकता उच्छासकनिःश्वासक आनप्राणपर्याप्तिवानित्यर्थः । स च संज्ञिवत्, एतत् पर्याप्त्याऽपर्याप्त उच्छ्वासनिःश्वासरहितो वा
किं सामानियुक्ति मिश्र उच्यते । तत्र चतुर्णा सामायिकानां प्रतिपत्तिमाश्रित्य प्रतिषेधः, सम्यक्त्वश्रुतरूपद्विविधप्रपन्नोऽस्त्येव । यद्वा मिश्रः
यिकमितिदीपिका सिद्धः प्राग्वत् । शैलेशीस्थः पुनदर्शनचारित्रसामायिकयोः पूर्वप्रपन्नः स्यात् । ननु यथाऽस्य तथा सिद्धानां किंन सम्यक्त्व
द्वारे उच्छसामायिकमित्युच्यते, शेषसामायिकत्रयस्य संसारस्थानामेव सम्भवात्सम्यक्त्वसामायिकमपि संसारसम्बन्ध्येवात्र विचार्यते । ॥१५५॥
| वासादितादृशस्य सिद्धानामभावात् , उच्छ्वासद्वा० ७ । दृष्टिर्मतं, तत्र द्वौ नयौ निश्चयो व्यवहारश्च तत्राद्यस्य क्रियाकालनिष्ठा
IN द्वाराणि ॥ कालयोरभेदात् सामायिकवानेव सामायिकं प्रपद्यते अन्यस्य तु सामायिकरहित एव ॥ ८१५॥ गतं दृष्टिद्वा० ८ 'आहा'
आहारओउ जीवो, पडिवज्जइ सो चउण्हमण्णयरं। एमेव य पज्जत्तो, सम्मत्तसुए सिया इयरो ॥८१६॥ ___ आहारयतीत्याहारकः तत्र 'विग्गहगइमावन्ना, केवलिणो समहया सजोगी य । सिद्धाय अणाहारा, सेसा आहारगा जीवा' ॥१॥ स चतुर्णां अन्यतरत् प्रपद्यते पूर्वप्रपन्नस्त्वस्त्येव । गतं आहारद्वा०९। अथ पर्याप्तिद्वा०१० एवमेवाहारादिभिः षट्पर्याप्तिभिः पर्याप्तश्चतुर्णामन्यतरत् प्रपद्यते । पूर्वप्रपन्नस्त्वस्त्येव । इतरोऽनाहारकोऽपर्याप्तश्च सम्यक्त्वश्रुते अङ्गीकृत्य पूर्वप्रपन्नः स्यात, केवली तु समुदाते शैलेश्यवस्थायां च दर्शनचारित्रसामायिकयोः पूर्वप्रपन्नः स्यात् ॥८१६ । गतं पर्याप्तिद्वा० १० । अथ सुप्तद्वा० ११ ‘णिदा' णिदाए भावओऽविय, जागरमाणो चउण्हमण्णयरं। अंडयपोयजराउय, तिगतिगचउरो भवे कमसो॥ OJ॥१५५॥
Jain Education Inter
For Private & Personal Use Only
Lawww.jainelibrary.org