________________
Fi नाम ठवणा दविए, खेत्तदिसा तावखेत्त पन्नवए। सत्तमिया भावदिसा, परूवणा तस्य कायवा ॥८१०॥ किं सामानामदिक्, स्थापनादिक, द्रव्यदिक, क्षेत्रदिक, तापक्षेत्रदिक, प्रज्ञापकदिक, सप्तमा भावदिक् । तस्य दिक्सप्तकस्य प्ररूपणा ।
|यिकमियत्र तु 'सा होअठारसविहाओ' इति पाठः तत्र सा भावदिक् अष्टादशधा स्यात् । नाम स्थापने सुगमे ॥८१०॥ द्रव्यदिक्
तिद्वारे दिव्याख्यार्थ भाष्यं-'तेरसपदेसियं खलु, तावतिएसुं भवे पदेसेसुं। जंदत्वं ओगाढं, जहण्णगं तं दसदिसागं ॥१॥'
रद्वारम् ॥ द्रव्यमेव दशदिगुत्थानहेतुत्वात् दिक् द्रव्यदिक् तद् द्विधा । जघन्यं उत्कृष्टं च । तत् त्रयोदशप्रदेशकं त्रयोदशप्रदेशयुक् तावत्सु त्रयोदशप्रदेशेषु यद्रव्यं अवगाढं स्यात्तजघन्यकं दशदिकप्रभवं । तत्र चतुर्दिक्षु द्वौ द्वौ विदिक्षु चैकैकः मध्ये चैकः एवं त्रयोदश प्रदेशाः । उत्कृष्टं त्वनन्तप्रदेशात्मकं । तदपि त्रयोदशप्रदेशावगाढं एकैकाकाशप्रदेशेऽनन्ताणुस्थितेः तत् स्थापना.....alila यद्वृत्तौ इदृश आकारो लिखितः तत्सर्वप्रदेशानां समक्षेत्रतायाः सम्बद्धतायाश्च ज्ञप्त्यै परं तस्य
" वृत्तत्वात्सत्या स्थापना प्राग् लिखितैव ॥१॥ क्षेत्रदिक बहुभेदा, तत्प्ररूपणार्थ क्षेपकगाथाः । 'अट्ठपएसो रुयगो, तिरियं लोगस्स मज्झयारंमि । एस पभवो दिसाणं, एसेव भवेऽणुदिसाणं ॥१॥' तिर्यग्लोकस्य मध्ये चत्वारोऽधश्चत्वारो ऊर्च, एवं अष्टनमःप्रदेशो मेरुगर्भस्थो रुचको गोस्तनाकारः, तथाहि ऊर्जा ४ स्तिर्यग्लोकस्य मध्यभागे आयामविष्कम्भाभ्यां रज्जुमानौ सर्वप्रतराणां क्षुल्लको द्वौ नभःप्रदेशप्रतरौ । तयोश्च मेरुमध्यप्रदेशे मध्यं । तत्र च मध्ये उपरितनप्रतरस्य ये चत्वारः प्रदेशाः ये वाधस्तनस्य चत्वारस्तेषामष्टानां रुचक इति संज्ञा, एष दिशां प्रभव उत्पत्तिस्थान
००.० 1010101010]
Jain Education Intelle
For Private & Personal use only
alwww.jainelibrary.org