SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आवश्यकता क्षेत्र १ दिग २ काल ३ गति ४ भव्य ५ संज्ञि ६ उच्छ्रास ७ दृष्टि ८ आहारकान् ९ पर्याप्ति १० सुप्त ११ जन्म १२ । किं सामानियुक्ति स्थिति १३ वेद १४ संज्ञा १५ कपायान् १६ आयुः १७ ज्ञानं १८ योगो १९ पयोगौ २० शरीर २१ संस्थान २२ संह- यिकमितिदीपिका न न २३ मानानि २४ लेश्या २५ परिणामः २६ वेदना २७ समुद्घातकर्म २८ निर्वेष्टनं २९ उद्वर्त्तनं ३० आश्रवकरणं ३१ | माद्वारे क्षेत्रअलङ्कारं ३२ शयनं शय्यां खट्वाद्या ३३ आसनं ३४ पीठं विष्टरादिस्थानस्थान ३५ चङ्कमत ३६ श्वाश्रित्य विचार्य क किं द्वारम् ॥ ॥१५२॥ | सामायिकमिति ।। ८०५-७ ।। अथोललोकादिक्षेत्रमाश्रित्याह-' सम्म' सम्मसुआणं लंभो, उड्डं च अहेअतिरिअलोए । विरई मणुस्सलोए, विरयाविरई य तिरिएसुं॥८०८॥ ___ सम्यक्त्वश्रुतसामायिकयोर्लाभः ऊर्ध्वलोके मेस्वर्गेषु, अधोलोके विदेहाधोग्रामव्यन्तरभवनपतिनारकेषु । विरतिः सर्व- विरतिः नृलोके एव । तत्राधोग्राम[माः)योजनसहस्रावगाढाः, तत्राप्याद्य योजनशतं अधोलोकान्तर्जेयं । सर्वतिर्यग्लोके तिर्यक्षु विरताविरतिर्देशविरतिः ॥ ८०८ ॥ 'पुव्व' N पुवपडिवन्नगा पुण, तीसुवि लोएसुनिअमओ तिण्हं । चरणस्स दोसु निअमा, भयणिज्जा उड्ढलोगंमि।। __त्रयाणां सम्यक्त्वश्रुतदेशविरतिसामायिकानां पूर्वप्रपन्न(ना)विष्वपि लोकेषु स्यात् (स्युः)पाण्डकवनादिष्वपि देशविरतितिरश्चां भावात् , चारित्रस्य पूर्वप्रपत्तारो द्वयोरधस्तिर्यग्लोकयोनियमात् स्युः। ऊर्ध्वलोके मेरुशीर्षे चेत् चैत्यनत्याद्यर्थ गतास्तदा स्युः नान्यथेति भाज्याः॥ ८०९ ॥ केति द्वारस्यान्तक्षेत्रद्वा० १ । अथ दिगद्वा० २ 'नाम' ॥१५२॥ Jain Education For Private & Personal Use Only www.janelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy