________________
द्वारम् ॥
त्रिविधेन क्रियते ? उच्यते 'सव्वं चुक्कइ' भ्रस्यते देशविरतेः सर्वविरतेश्च ॥ ८०१ ॥ सामा'
ककि | सामाइयांम उ कए, समणो इव सावओ हवइ जम्हा। एएण कारणेणं, बहुसो सामाइयं कुजा ॥८०२॥ सामायिक__तुरेवार्थः यस्माच्छ्रावकः श्रमण इव प्रायोऽशुभयोगनिषेधात् , बहुशोऽनेकधा अनेकवारं वा ॥ ८०२ ॥ यतः 'जीवो' मिति| जीवो पमायबहुलो, बहुसोऽवि अ बहुविहेसु अत्थेसुं। एएण कारणेणं, बहुसो सामाइयं कुज्जा ॥१०॥
बहुशः सदैव जीवः बहुविधेषु अर्थेषु शब्दादिषु प्रमादबहुलः तत्यागाय बहुशः सामायिकं कुर्यान्मध्यस्थो भूयात् | ॥ ८०३ ॥ मध्यस्थस्य लक्षणमाह 'जो ण' IYI जो णवि वदृइ रागे, णवि दोसे दोण्ह मज्झयारंमि। सो होइ उ मज्झत्थो, सेसा सवे अमज्झत्था॥८०४॥ MY
| किन्तु द्वयोर्मध्यकारे माध्यस्थ्ये रागद्वेषाभावरूपे वर्त्तते ॥ ८०४ ।। गतं कस्य द्वा० १५, क किं सामायिकमिति | निरूपयन् द्वारगाथा ३ आह 'खित्त' 'णाणे' 'णिव्वे' | खित्तदिसाकालगइभवियसण्णिऊसासादट्ठिमाहारे। पज्जत्तसुत्तजम्मठितिवेयसण्णाकसायाऊ॥८०५॥ | णाणे जोगुवओगे, सरीरसंठाणसंघयणमाणे । लेसा परिणामे वेयणा, समुग्घायकम्मे य ॥ ८०६ ॥ al णिविट्टणमुबट्टे, आसवकरणे तहा अलंकारे। सयणासणठाणत्थे, चंकम्मते य किं कहियं? ॥८०७॥
SAT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org