SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ कस्येतिद्वारम् ॥ बावश्यकनियुक्ति दीपिका ॥ ॥१५॥ सामानिकः समीपस्थः संयमे मूलगुणे नियमे उत्तरगुणे ॥ ७९८ ॥ 'जोस' जो समो सव्वभूएसु तसेसु थावरेसु य । तस्स समाइवं होइ इइ केवलिभासियं ॥७९९ ॥ समो मध्यस्थः, इति केवलिभाषितं ॥ ७९९ ॥ 'साव-सत्वं' सावजजोगप्परिवजणट्ठा, सामाइयं केवलियं पसत्थं । गिहत्थधम्मा परमति णच्चा, कुज्जा बुहो आयहियं परत्थं ॥ ८०० ॥ सवति भाणिऊणं, विरई खलु जस्स सविया णत्थि। सो सबविरइवाई, चुक्कइ देसंच सवं च॥८०१॥ सावद्ययोगपरिवर्जनाथं सामायिक केवलिकं सम्पूर्ण यावजीवमित्यर्थः प्रशस्तं गृहस्थधात्परमं प्रधानमिति ज्ञात्वा कुर्याद् बुध आत्महितं परो मोक्षस्तदर्थ ।। ८००। प्रतिपूर्णसामायिककरणशक्त्यभावे गृहस्थोऽपि देशसामायिकं करोति 'करेमि भं० सावजं जो० जावनियम विहं ति० मणेण न करेमि० तस्स भंते.' यतो भाष्ये 'गिहिणो वि सव्वकजं दविहं तिविहेण छिन्नकालं तं कायव्यम् , आह सव्वे को दोसो ?' भण्णएऽणुमई, छिन्नकालमिति विघटिकादिकालमान, आह गृहिणः सर्वशब्दोच्चारे को दोषः १ भण्यतेऽनुमतिरूपो दोषः स्यात् , गृही अनुमतिनिषेधं न कुर्यादिति । आह ' जइ केवलियं सामाइयं पि एवंभृतं तो वरं एयं चेव कीरओ किं देससामाइयस्स बहुसो करणेण ? भण्णइ को ना किमाह एवं ताव लटुं चेव, किंतु जया एवं काउमसत्तो तदा देससामाइयं पि ताव बहुसो कुजा'। आह तदपि किं न सर्वसावधनितिरूपं त्रिविधं कायध्वम् भागतिरूपो दोषः यस बहुसो की आह तदीप ॥१५१॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy