SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ सिद्धस्थानम् ॥ आवश्यक गामितथाविधाऽलाबुवत् १, छिन्नबन्धत्वेन ताक्परिणतेस्तद्विधैरण्डफलवत् २, स्वाभाविकपरिणामित्वादग्निधूमवत् ३, नियुक्ति- प्राकृपयुक्ततक्रियातद्विधसामर्थ्याद्धनुर्यत्नेरितेषुवत् ४ । तथा ऊर्ध्वगौरव धर्माणो जीवा अधोगौरव धर्माणाः पदला, दीपिका | सिद्धस्थानादूर्ध्व च धर्मास्तिकायाभावान गतिः ॥ ९५१ ॥ ' कहिं ' कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिया। कहिं बोदिं चइत्ता णं, कत्थ गंतूण सिज्झई ? ॥९५२॥ ॥१८५॥ INI प्रतिहताः प्रतिस्खलिताः प्रतिष्ठिताः व्यवस्थिताः बोन्दि तनुं त्यक्त्वा सिद्ध्यन्ति । 'सिज्झइ ' इत्यनुस्वारलोपो ज्ञेयः |॥ ९५२ ॥ 'अलो' अलोए पडिहया सिद्धा, लोगग्गे अ पइट्ठिआ। इहं बोंदि चइत्ता णं, तत्थ गंतूण सिज्झई ॥९५३॥ | केवलाकाशास्तिकाये प्रतिहतास्तदानन्तर्येण स्थिताः सिद्धा लोकाग्रे पश्चास्तिकायात्मकलोकमूर्ध्नि प्रतिष्ठिताः । इह | - नृक्षेत्रे बोन्दि त्यक्त्वा तत्र लोकाग्रे गत्वा सिद्ध्यन्ति ।। ९५३ ॥ ' ईसी' | ईसीपब्भाराए, सीआए जोअणंमि लोगंतो। बारसहिं जोअणेहि, सिद्धी सबढुसिद्धाओ ॥९५४॥ ईषत्प्राग्भारा सिद्धिभूस्तस्याः शीतेत्यन्याख्याया ऊर्ध्व उत्सेधाकुलनिष्पन्ने योजनेऽतीते लोकान्तः, द्वादशभिर्योजनैः सर्वार्थसिद्धाद्विमानात् सिद्धिः सिद्धिशिला अन्ये तु सिद्धिं लोकान्तमाहुः। ये सिद्धिं लोकान्तं वदन्ति तेषां सर्वार्थात्सिद्धिनयोजनैः१२ घटते ॥ ९५४ ॥ 'निम्म' १८५॥ Jain Education Inter For Private & Personal Use Only Jwww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy