SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ रुणद्धि । ततोऽन्तर्मुहू स्थित्वा पर्याप्तिमात्रजघन्ययोगिद्वीन्द्रियवाग्योगादसङ्ख्यगुणहीनं वाग्योगं प्रतिसमयं रुन्धन्नसङ्खयेयैः । समुद्घातसमयैः सर्व वाग्योगं रुणद्धि । एवं प्रथमसमयोत्पन्नसूक्ष्मपनकजघन्यकाययोगासङ्ख्यगुणहीनं काययोगमपि । तदा च स्वरूपम् ॥ सयोग्यवस्थाऽन्त्यसमयः सूक्ष्मक्रियाप्रतिपातिध्यानं च शुक्लध्यानतृतीयो भेदः। इह चूर्णी 'आदौ वाग्योगनिरोधः ततो मनानपानकायरोधास्तत्राप्यादौ बादराणां ततः सूक्ष्मवाग्मनःकायानामिति ।' ततोऽन्तमुहूर्त स्थित्वा शैलेशीति आस्योदरादिशुषिरपूर्त्या तृतीयभागवर्तिप्रदेशोनदेहस्थः केवली मध्यमवृत्त्या पश्चहस्वाक्षरोचारकालं यावत शैलेशी प्रपद्यते । शैलेशो मेरुस्तद्वनिश्चलावस्था शैलेशी। तदा चायोगिगुणस्थानं व्युपरतक्रियानिवर्तिध्यानं च शुक्लध्यानतुर्यो भेदः । “सिझणे 'ति तत ऋजुगत्यैकसमयेनास्पृशद्गत्या सिद्ध्यति । समुद्घातं विनापि सर्वकेवलिनो योगनिरोधशैलेश्यौ कुर्वन्त्येव ॥९४८। 'जहा' जह उल्ला साडीआ, आसु सुक्का विरल्लिआ संती। तह कम्मलहुअसमए, वच्चंति जिणा समुग्घायं ॥ | ___ यथा आर्द्रा, आशु, विरोल्लिता विस्तारिता, कर्मलघुताकरणसमये ॥ ९५० ॥ ' लाउ' । लाउ अ एरंडफले, अग्गी धूमे उसू धणुविमुक्के । गइपुवपओगेणं, एवं सिद्धाणवि गईओ ॥९५१॥ ___ अलावु १ । एरण्डफलं २ । अग्नेधूमोऽग्निधूमः ३ । इषुर्धनुर्मुक्तः ४ । यथैषां गतिर्देशादिनियतैव पूर्वप्रयोगेण तथा| विधपूर्वस्वभावेन प्रवर्तते, एवमेव व्यवहिततुशब्दस्यैवकारार्थत्वात् सिद्धानामपि गतिः स्यात् । अत्र प्रयोगा:-कर्ममुक्तो जीवः स र्वमेव लोकान्तं गच्छति असङ्गत्वेन तथाविधपरिणामित्वादष्टमृल्लेपलिप्ताधोमग्नक्रमापगतमृजलतलमर्यादोर्ध्व MALE Jain Education Internet For Private & Personal use only Tawww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy