________________
नमस्कारं स्मरन् यक्षोऽभूजलपायिश्राद्धं हन्यमानं पुरोपरि गिरिविकुर्वणेनामोचयत् ॥ १०१९ ॥ इति नमस्कारनियुक्तिः
सूत्रस्पर्श___ अथ सूत्रस्पर्शनियुक्तिः ' नंदि'
IN नियुक्तिः॥ नंदिअणुओगदारं, विहिवदुवग्याइयं च नाऊणं । काऊण पंचमंगल, आरंभो होइ सुत्तस्स ॥१०२०॥
नन्दि पश्चज्ञानादि, अनुयोगद्वारं उपक्रमादिः । तथा 'उद्देसे' विधिवत शास्त्ररीत्या उपोद्घातितं उपोद्घातं शास्त्रोत्पत्तिव्याख्यां प्रापितं च ग्रन्थं ज्ञात्वा पञ्चमङ्गलं पञ्चनमस्कारं कृत्वा सूत्रस्यारम्भो भवेत् । इह तु सामायिकसूत्रारम्भः सोऽपि नन्द्यादि ज्ञात्वा भणित्वा वा कार्यों नान्यथाऽतो नन्द्यादि नमस्कारान्तं भणितं ॥ १०२० ॥' अहवा' अथवा इति | प्रकारान्तरज्ञायै 'कय' कयपंचनमुक्कारो, करेइ सामाइयंति सोऽभिहिओ। सामाइअंगमेव य, जं सो सेसं तओ वुच्छं ॥१०२१॥
कुतपश्चनमस्कारः शिष्यः सामायिक करोतीत्यागमः, सोऽभिहितः, यदसौ नमस्कारः सामायिकाङ्गमेव, सामायिककाले कथ्यमानत्वात् , ततस्तस्मात् शेषं सूत्रं वक्ष्ये ॥१०२१॥ सूत्रं-' करेमि भंते ! सामाइयं सर्व सावजमि 'त्यादि ___ करेमि भंते! सामाइयं, सव्वं सावजं जोगं पच्चरकामि जावजीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भन्ते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
Jain Education Internet
For Private & Personal Use Only
O
ww.jainelibrary.org