________________
द्वारम् ॥
आवश्यक
अत्र नमस्कारे प्रयोजनमिदं कर्मक्षयो मङ्गलागमश्च । एतच्च करणकालभावि फलं तु कालान्तरमावि ।। प्रयोजनद्वा० नियुक्ति- १० । अथ फलं द्विधा ऐहलौकिकं पारलौकिकं च । तत्र दृष्टान्ता वक्ष्यन्ते ॥१०१७॥ इह दीपिका ॥ इहलोइ अत्थकोमा, आरुग्गं अभैिरई अनिष्फत्ती। सिद्धी अ सग्गै सुकुलप्पञ्चायाई अ परलोए॥ ॥१९४॥ इहलोके अर्थकामौ तथा आरोग्य, एभ्योऽर्थादिभ्य आभिमुख्येन रतिः स्वास्थ्यं अभिरतिः, तस्या निष्पत्तिः स्यात । पर-14
लोके सिद्धिर्मुक्तिः, स्वर्गः सुकुले प्रत्यायातिर्जन्म च स्यात् ॥१०१८॥ अर्थ १ काम २ आरोग्य ३ स्वर्गे ४ षु दृष्टान्ताः 'इह IN - इहलोगंमि तिदंडी सांदिवं माउलिंगवणमेव । परलोइ चंडपिंगले हुंडिअजक्खो अ दिटुंता ॥१०१९॥ | इह लोके त्रिदण्डी १ तथा ' सादिवं, दिव्यं २ तथा मातुलिंगवनं ३ परलोके चण्डपिङ्गलो ४ हुंडिकयक्षश्च ५ दृष्टान्ताः
स्युः । कथासूचकगाथेयं । तत्र कस्यापि श्राद्धसुतस्य नमस्कार सरतस्त्रिदण्डी हन्तुमुद्यतः शबखड्गाहतोऽनौ पतितः स्वर्णपुरुषोऽभूत्ततो बालस्यार्थाप्तिर्जाता १ । तथा बालाया नमस्कारं स्मृत्वा घटे करं क्षिपन्त्या मिथ्यादृग्भर्तृक्षिप्तोऽहिः पुष्पमालाsभूत, दिव्यं देवकृताश्चर्य प्रादुर्भुतं । तस्याश्च गृहस्वामित्वेन कामाप्तिः २ । मातुलिङ्गवने मातुलिङ्गग्राहकं जनं नन् यक्षः केनापि श्राद्धेन नमस्कारपूर्व बीजपूरादाने हिंसातो निवृत्तः । ततो जने आरोग्याभिरतिनिष्पत्तिर्जाता ३ । सिद्धेर्मूलं सुकुले
प्रत्यायातिरवतारस्तत्र दृष्टान्तः-वसन्तपुरे चण्डपिङ्गलचौरो राज्ञीहारस्तैन्यात शूलीक्षिप्तो वेश्यादत्तनमस्कारान्मृत्वा नृपसुतोKI ऽभूजाति स्मृत्वा राज्यं भुक्त्वा प्राव्राजीत् ४ । अथ स्वर्गदृष्टान्त:-मथुरायां हुण्डिकचौरःशूलीक्षिप्तोऽम्भोथं जिनदत्तश्राद्धदत्तं
॥१९४॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org