SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ स एव मरणम्मि कीरइ जम्हा । पंचविहनमोकारो तम्हा सो बारसंगत्थो । २।" ॥ १०१४॥ प्रसिद्धिद्वा० ८ । अथ क्रमद्वा० ९ आक्षेपस्य शिष्य आह 'पुवा' परिहारः॥ पुवाणुपुवि न कमो, नेव य पच्छाणुपुवि एस भवे । सिद्धाईआ पढमा, बीआए साहुणो आई ॥१०१५॥ ___ क्रमो द्विधा, पूर्वानुपूर्वीपश्चानुपूर्वीभेदात् , अनानुपूर्वी तु क्रमो न असमंजसत्वात् । तत्रैष नमस्कारक्रमः पूर्वानुपूर्वी | न स्यात् । न चैव पश्चानुपूर्वी भवेत् । प्रथमा पूर्वानुपूर्वी सिद्धादिका स्यात् , अर्हद्भिरपि सिद्धानां नतत्वात् । द्वितीयायां | पश्चानुपूर्ध्या साधव आदौ स्युः, सर्वपाश्चात्यत्वात्तेषां ॥ १०१५ ॥ अत्रोत्तरं 'अर' | अरहंतुवएसेणं, सिद्धा नजंति तेण अरिहाई। न य कोइवि परिसाए, पणमित्ता पणमई रण्णो ॥१०१६॥ | ____ अर्हतामुपदेशेन सिद्धा ज्ञायन्ते । सिद्धेभ्योऽपि पूर्व अर्हन्तो नम्याः आज्ञाप्रवर्तकत्वात् नृपवत् , तीर्थागमादि वाऽर्हज्जातं सिद्धावस्थार्हन्तोऽप्यहत्त्वे ज्ञेयाः, शेषाः सिद्धाः । अर्हतां च यत्सिद्धे नतिः सा वाङमात्रेणैव स्यात् , परं सर्वेऽपि सिद्धा अर्हद्ध्यानेन सिद्धाः, तेनार्हदादिः पूर्वानुपूर्वीक्रमः। नन्वर्हतामप्याचार्याधुपदेशेन संवेदनादाचार्यादिक्रमो युज्यते, उच्यतेऽर्हत्सिद्धयोरयं क्रमविचारः श्रेयान् तुल्यपदत्वात् , आचार्यादयस्त्वहंदाज्ञापरा एवेति पर्पत्कल्पाः। न च कश्चित् पर्षदं नत्वा राजानं नमति । यचाईद्भिरहत्त्वं प्रापि तत्र खवीर्यमेव हेतुः, समायां गुर्वादिसामय्यामपि कस्यैवार्हचलाभात् ॥१०१६।। गतं क्रमद्वा०९ 'इत्थ' IN इत्थ य पओअणमिणं, कम्मखओ मंगलागमो चेव । इहलोअपारलोइअ, दुविह फलं तत्थ दिटुंता॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy