________________
श्री वीर
आवश्यक नियुक्ति- दीपिका ॥
स्योप
सर्गाः॥
॥१०६॥
द्विधा प्रदेशनं धार्मिकमधार्मिकं च, द्विधा प्रत्याख्यानं मूलगुणप्रत्याख्यानं उत्तरगुणप्रत्याख्यानं च, इत्युत्तराद् विप्रो यक्षौ ।
च बुद्धाः ।। ५२४ ॥ 'जंभि' | जंभियगामे नाणस्स, उप्पया वागरेइ देविंदो। मिढियगामे चमरो, वंदण पियपुच्छणं कुणइ ॥ ५२५॥ ___ नाटयं कृत्वेयद्भिर्दिनैर्ज्ञानोत्पत्तिरिति शक्रो देवेन्द्रः ॥ ५२५ ॥ ' छम्मा' छम्माणि गोव कडसल, पवेसणं मज्झिमाए पावाए। खरओ विजो सिद्धत्थ, वाणियओ नीहरावेइ ॥ ___ छम्माणिग्रामे, त्रिपृष्ठभवे यस्य शय्यापालकस्य कर्णयोस्तप्तं वपु क्षिप्तं तञ्जीवो गोपः प्रभुपाद्ये वृषौ मुक्त्वा गत आगतश्च वृषावपश्यन् व वृषाविति प्रभुमाख्यत । प्रभौ च मौनस्थे कर्णयोः कटाहवंशशलाकप्रवेशन चक्रे । प्रभुमध्यमायां पापायां गतस्तत्र सिद्धार्थो वणिक् खरकवैद्योक्त्या सशल्यं प्रभुमुखं ज्ञात्वा प्रभौ निष्प्रतिकर्मतया कीलकाकर्षणमनिच्छत्यपि खरकेनैव उद्याने गत्वा तैलेन प्रक्षित्वा शलाके बहुजनैराक्रम्य संडासकाभ्यां निरकासयत् । रक्ताक्ते शलाके पतिते तदा तान् जनानुत्पाट्याहता राटिर्मुक्ता तत्र महाभैरवमुद्यानं जातं देवकुलं च, संहरणौषधेनार्हन् सज्जो जातः । प्रभोर्महोपसर्गाः, क्रमेण कटपूतनाशीतं, कालचक्र, शल्यनिःकर्षणं, एवं गोपेनारब्धा गोपेन निष्ठिताः। गोपः सप्तमी गतः, खरकसिद्धार्थौ स्वर्ग गती, इत्युपसर्गाः समाप्ताः। ॥ ५२६ ॥ 'जंभि' जंभिय बहि उजुवालिय, तीर वियावत्तसामसालअहे। छटेणुक्कडुयस्स उ उप्पण्णं केवलं नाणं॥५२७॥
॥१०६॥
Jain Education inte
al
For Private & Personal Use Only
www.jainelibrary.org