________________
श्रीवीरस्य तपः॥
जृम्भिकाग्रामाद्वहिः ऋजुवालुकातीरे — वियावत्तं ' चैत्यत्वाद् व्यावृत्तं पतितं तच्चैत्यमित्यर्थस्तस्यासन्ने श्यामाकगृहप- ला तिक्षेत्रे शालतरोरधः षष्ठतपसोत्कुटुकस्थस्य केवलमुत्पेदे ।। ५२७ ॥ 'जो य'
जोय तवो अणुचिण्णो, वीरवरेणं महाणुभावेणं। छउमत्थकालियाए, अहकम्मं कित्तइस्सामि ॥५२८॥ ___यत्तपोऽनुचीर्ण, छद्मस्थकालेन निर्वृत्ता छद्मस्थकालिकी । अथ तस्यां यथाक्रमं यथासम्प्रदायं ॥ ५२८ ॥ 'नव' । al नव किर चाउम्मासे, छकिरदोमासिए उवासीय।बारस य मासियाई, बावत्तरि अद्धमासाइं ॥ ५२९ ॥
__ नवचतुर्मासिकानि, षट् द्विमासिकानि, स्वार्थे इकण् द्वितीयायाः शस्, उपोषितवान् , द्वादश मासिकानि ॥५२९॥ 'एगं' एगं किर छम्मासं, दो किर तेमासिए उवासीय। अड्डाइजाइ दुवे, दो चेव दिवड्डमासाइं ॥ ५३० ॥ ___एकं, षण्मासं द्वे त्रिमासिके द्वेऽर्द्धतृतीये, अर्द्धतृतीयमासनिष्पन्नं तपोर्द्धतृतीयं । द्वे च व्यर्द्धमासे द्वितीयमद्धं यस्य स व्यर्दो मासः '४५' दिनाः॥ ५३० ॥ भई' भदं च महाभदं, पडिमं तत्तो अ सवओ भदं । दो चतारि दसेव य दिवसे ठासीय अणुबद्धं ॥५३१॥ _ भद्रादिप्रतिमाः, क्रमात् द्वौ, चत्वारो, दशदिवसान् , अनुबुद्धं सततं अन्तरे पारणं विनाऽस्थात् । एवं षोडशोपवासाः
॥ ५३१ ॥'गोय - गोयरमभिग्गहजुयं, खमणं छम्मासियं च कासीय।पंचदिवसेहिं ऊणं, अबहिओवच्छनयरीए॥५३२॥
Jan Education in
For Private & Personal Use Only
www.jainelibrary.org