________________
श्रीवीरस्य तपः॥
बावश्यक- गोचराभिग्रहयुक्तं क्षपणं तपोऽकार्षीत् । अव्यथितो वत्सानगर्यां कौशाम्ब्यां ॥ ५३२ ॥ 'दस' नियुक्ति- दस दो य किर महप्पा, ठाइ मुणी एगराइए पडिमे। अट्ठमभत्तेण जई, एक्ककं चरमराईयं ॥५३३॥ दीपिका ॥
दश द्वौ च द्वादशेत्यर्थः, महात्मा महात्म्यवान् , मौनित्वान्मुनिरेकरात्रिकीः प्रतिमाः स्थितवान् , कथमित्याह-अष्टमभ॥१०७||
तेन, यतिः प्रयत्नवानेकैकां चरमरात्रिकी प्रतिमां अन्त्यनिशि कायोत्सर्ग कृत्वेपन्नम्रोऽनिमिषोऽचित्तपुद्गलेषु दतग् तस्थौ ॥ ५३३ ।। ' दो चे' दो चेव य छ?सए, अउणातीसे उवासियाभगवं। न कयाइ निच्चमत्तं, चउत्थभत्तंच से आसि॥५३४॥ ___षष्ठशब्देन दिनद्वयं, द्वे शते एकोनत्रिंशदधिके २२९ षष्ठान्युपोषितवान् । केवलज्ञानषष्ठेन सह दीक्षाषष्ठं च विना, नित्यं भक्तं चतुर्थभक्तं च 'से' तस्य न कदाप्यासीत ॥ ५३४ ॥ 'बार' बारस वासे अहिए,छट्टे भत्तं जहण्णयं आसि। सत्वं च तवोकम्मं, अपाणयं आसि वीरस्स॥५३५॥
द्वादशवर्षेष्वधिकेषु छद्मस्थकाले ॥ ५३५ ॥ 'तिण्णि' तिण्णि सए दिवसाणं, अउणावणं तु पारणाकालो। उक्कुडुयनिसेज्जाणं, ठियपडिमाणं सए बहुए ॥
___उत्कुटुकनिषद्यानां स्थितप्रतिमानां कोऽर्थः ? उत्कुटुकासनस्थेन याः प्रतिमाः कृतास्तासां बहूनि शतानि ।। ५३६ ॥ 'पत्व' MP पवजाए पढम, दिवसं एत्थं तु पक्खिवित्ता णं। संकलिंयंमि उ संते, जं लद्धं तं निसामेह ॥ ५३७ ॥
१०७॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org