SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ वावश्यक निगमनं नयाश्च ॥ रुदाहरणं-'गंतूण गुरुसगासं काऊण य अंजलिं विणयमूलं । जह अप्पणो तह परे जाणावण एस गरिहा उ।१।' यथा नियुक्ति- आत्मना पापस्य ज्ञान तथा परस्मिन् ज्ञापनं ।। १०५७ ॥ किं निन्दामि ? किं गर्हे ? इत्यत आह-' आत्मानं ' अतीतसादीपिका ॥ वद्यकारिणं, तथा तं 'व्युत्सृजामि' विशेषेण उत्सृजामीति त्यजामीति व्युत्सर्गः, स नामादिभेदाचतुर्दा, तत्र 'दव' INI दवविउस्सगे खलु, पसन्नचंदो भवे उदाहरणं । पडिआगयसंवेगो, भावंमिवि होइ सो चेव ॥१०५८॥ द्रव्यव्युत्सर्गो गणोपधिदेहान्नादित्यागः आर्त्तादिध्यानैः कायोत्सर्गो वा, तत्र प्रसन्नचन्द्रो युध्यमान उदाहरणं, स एव प्रत्यागतसंवेगः पुनरपि प्राप्तसंवेगो भावोत्सर्ग उदाहरणं भवति ।। १०५८ ॥ अथ निगमयति ' साव' सावजजोगविरओ,तिविहं तिविहेण वोसिरिअ पावं। सामाइअमाईए, एसोऽणुगमो परिसमत्तो॥१०५९॥ __त्रिविधन करणेन त्रिविधं पापं व्युत्सृज्य, सामायिकादौ-सामायिकारम्भे, मोऽलाक्षणिकः, कर्त्ता सावद्ययोगविरतः स्यात् । एषोऽनुगमः-सूत्रपाठः परिसमाप्तः ॥१०५९ ॥ अथ नयाः 'विजा' विजाचरणनएसुं, सेस समोआरणं तु कायवं। सामाइअनिज्जुत्ती, सुभासिअत्था परिसमत्ता॥१०६०॥ ___ विद्याचरणनययो नक्रियानययोर्मध्ये शेषाणां नैगमादीनां समवतारणं कर्त्तव्यं । तुशब्दात्तौ ज्ञानक्रियानयौ वाच्यौ इति विशिनष्टि । सामायिकनियुक्तिः सुभाषितार्था सुष्ठूतार्था ॥ १०६० ॥ अथ ज्ञानक्रियानयावाह ' नायं' नायंमि गिहिअवे, अगिव्हिअवम्मि चेव अत्थंमि । जइअवमेव इअ जो, उवएसो सो नओ नामं ॥ ॥२१॥ Jan Education For Private & Personal Use Only |www.janelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy