SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ निवाः॥ जीवः, अजीवः, नोजीवः, नोअजीवः, ' पुढवा. ' एवं पृथ्व्यादिष्वपि ज्ञेयं, भूः, अभूः, नोभूः, नोअभूः, एवं जलादिष्वपि ॥ ७ ॥' इक्के' सर्वराशिषु याचितेषु पुनरपि पुनरपि सुरो द्वावेव राशी दत्ते ॥ ८ ॥ तत्र 'पुढ' पुढवित्ति देइ लेटुं, देसोऽवि समाणजाइलिङ्गोत्ति। पुढवित्ति सोऽपुढवीं, देहि त्तिय देइ तोयाइं॥९॥ ___पृथ्वी देहीत्यापणसुरो याचितस्तां दातुमक्षमो लेष्टुं दत्ते, पृथ्वीदेशोऽपि समानजातेलिङ्ग चिह्नमिति पृथ्वी ज्ञेया। 'सो ऽप' ततो अपृथ्वी देहीति तोयादि दत्ते । नोकारो एकदेशार्थो निषेधार्थश्च । तत्र मूर्त्तकदेशो दातुं शक्योऽतस्तत्रोभयथापि स्यादमूर्त्तकदेशो दातुं त्वशक्यस्तत्र निषेधवाच्येव, ततो नोपृथ्वीं याचितः पृथ्व्येकदेशं लेष्टुखण्डं अम्बु वा, नोअपृथ्वीं l याचितस्त्वम्बुदेशं पृथ्वीं वा दत्ते । अत्र लेष्टम्बुदेशयोरपि भूजलरूपत्वाद्राशिद्वयमेव ॥ ९॥ एताः क्षेपकगाथाः । अत्र भाष्यं 'जीव' जीवमजीव दाउं, नोजीवं जाइओ पुणरजीवं। देइ चरिमम्मि जीवं, न उ नोजीवंस जीवदलं ॥१०॥ __चरमे नोअजीवं देहीति प्रश्ने जीवं दत्ते । तृतीयप्रश्ने न तु स सुरो नोजीवं दत्ते, किं रूपं ? जीवदलं जीवखण्डरूपं । तथा नास्ति नोजीवः अवस्तुत्वात् शशशृङ्गवत् ॥ १०॥ 'वाए' १ इमाः १-७-८ गाथा भाष्यचूर्णिवृत्तिषु न मिलिता अत एवात्र न निबद्धाः Jain Education Inte For Private & Personal Use Only |www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy