SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ निवाः॥ बावश्यकनियुक्तिदीपिका ॥ ॥१४५॥ सङ्ख्या एकादिका, परिमाणं इयत् । अथ पृथक्त्वं अनादिसिद्धं पार्थक्यं । संयोगो द्वयोन्निवस्तुनो मिलनं, विभागः संयोगपूर्व पार्थक्यं, परत्वं, अपरत्वं ॥३॥'इच्छा' इच्छा दोस-पयत्ता, एत्तो कम्मं तयं च पंचविहं । उकेवणवखवणपसारणाऽऽकुंचणं गमणं ॥४॥ ____ इच्छाद्वेषप्रयत्नानि सप्तदशगुणाः । उत्क्षेपणं आदानं, अवक्षेपणं मोचनं ॥ ४ ॥ ' सत्ता' सत्ता सामण्णं पिय सामण्णविसेसया विसेसो य । समवाओ य पयत्था छ छत्तीसप्पभेया य॥५॥ ___सामान्येन सर्वेष्वस्तिमात्रं सत्ता, द्रव्यत्वगुणत्वादि सामान्यं, भूत्वश्वेतत्वाद्यवान्तरसामान्यरूपं सामान्यविशेषः ४ । स्वस्वजातिध्वनन्यसमत्वेन विशेषको विशेषः मुख्यवृत्त्याणुरौपचारिकस्तु शाबलबाहलत्वादिविशिष्टगोपिण्डादि ५। अयुतसिद्धानामाधार्याधारभूतानामिह प्रत्ययहेतुः समवायः, कोऽर्थः अन्यतोऽन्यत आगत्य मिलिता, युतसिद्धा, न युतसिद्धाः अयुतसिद्धाः, घटे रूपं इत्याद्या भावा आधार्याधारभूतास्तेषां, इह घटे रूपमस्ति, इह गवि गोत्वमस्तीत्यदि प्रत्ययहेतुः सम- | वायो नाम पदार्थः स्यात् ६ । ॥५॥ 'पय' पगईए अगारेण य, नोगारोभयनिसेहओ सवे। गुणिआ चोयालसयं, पुच्छाणं पुच्छिओ देवो ॥६॥ ___शुद्धं पदं प्रकृतिस्तया, तथा अकारेण नोकारेण उभयं नो अकारश्च ताभ्यां यो निषेधस्तेन चतुर्भी राशिभिर्गुणिताः सर्वो द्रव्यगुणादिवर्गश्चत्वारिंशदधिकशतं पृच्छानां, देवः पृष्टः॥ ६॥ यथा 'जीवा' ॥१४५॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy