SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥१५६॥ Jain Education Inte चउरोऽवि तिविहवेदे, चउसुवि सण्णासु होइ पडिवत्ती । हेट्ठा जहा कसाएसु, वण्णियं तह य इहयंपि ॥ चत्वारि सामायिकानि द्वेधाऽपि स्यस्त्रिविधवेदे, वेदको देशविरतिवर्जसामायिकानां पूर्वप्रपन्नः स्यात्, वेदद्वा० १४ । आहारादिषु चतसृषु संज्ञासु चतुर्णां सामायिकानां प्रतिपत्तिः सम्भवति, पूर्वप्रपन्नस्त्वस्त्येव, संज्ञाद्वा० १५ । कषायेषु यथा 'हेडा' प्राक् ' पढमिल्लुगाण उदये' इत्यादावुक्तं तथेहापि ओघतः सकषायी संज्ञिवत्, अकषायी अवेदकवत् ।। ८१९ ।। कषायद्वा० १६ । अथायुः संखि ' संखिजाउ चउरो, भयणा सम्मसुयऽसंखवासाणं । ओहेण विभागेण य, नाणी पडिवज्जई चउरो ॥ ८२०॥ सङ्ख्यायुर्नरचत्वारि प्रपद्यते, असङ्ख्यवर्षायुषां सम्यक्त्वश्रुतयोः प्रपत्तिमाश्रित्य भजना, पूर्वप्रपन्नाः सन्त्येव, आयुर्द्वा० १७ । अथ ज्ञानद्वा० १८, ओघेन सामान्येन ज्ञानी निश्चयनयमतेन चत्वार्यपि प्रपद्यते पूर्वप्रपन्नस्त्वस्त्येव, विभागेन त्वाद्यद्विज्ञानी आद्यसामायिकयोः सममेव प्रपत्ता स्यादिह यत्र प्रपद्यमानः स्यात्तत्र पूर्वप्रपन्नेन भाव्यमेवेति सर्वत्र ज्ञेयं । अन्त्यसामायिकयोरपि प्रपन्नः स्यात् । अवधिज्ञान्याद्ययोः पूर्वप्रपन्नः स्याद् देशविरतेरपि न तु प्रपद्यमानः गुणपूर्वत्वात्तस्य । सर्वविरतेस्तु द्वेधापि स्यात् । मनोज्ञानी देशविरतिवर्जत्रयाणां पूर्वप्रपन्न एव, मनोज्ञानचारित्रे युगपद्वा प्रपद्यतेऽर्हद्वत्, भवस्थकेवली सम्य चारित्रयोः पूर्वप्रपन्न एव ॥ ८२० ॥ गतं ज्ञानद्वा० १८ । अथ योगोपयोगशरीरद्वारत्रयं ' चउ ' चउरोऽवि तिविह जोगे, उवओगदुगंमि चउर पडिवज्जे । ओरालिए चउक्कं, सम्मसुय विउव्विए भयणा ॥ For Private & Personal Use Only किं सामायिकमिति द्वारे वेदा दिद्वाराणि ॥ ॥१५६॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy