________________
आवश्यक
निर्युक्तिदीपिका ॥
॥१५६॥
Jain Education Inte
चउरोऽवि तिविहवेदे, चउसुवि सण्णासु होइ पडिवत्ती । हेट्ठा जहा कसाएसु, वण्णियं तह य इहयंपि ॥
चत्वारि सामायिकानि द्वेधाऽपि स्यस्त्रिविधवेदे, वेदको देशविरतिवर्जसामायिकानां पूर्वप्रपन्नः स्यात्, वेदद्वा० १४ । आहारादिषु चतसृषु संज्ञासु चतुर्णां सामायिकानां प्रतिपत्तिः सम्भवति, पूर्वप्रपन्नस्त्वस्त्येव, संज्ञाद्वा० १५ । कषायेषु यथा 'हेडा' प्राक् ' पढमिल्लुगाण उदये' इत्यादावुक्तं तथेहापि ओघतः सकषायी संज्ञिवत्, अकषायी अवेदकवत् ।। ८१९ ।। कषायद्वा० १६ । अथायुः संखि '
संखिजाउ चउरो, भयणा सम्मसुयऽसंखवासाणं । ओहेण विभागेण य, नाणी पडिवज्जई चउरो ॥ ८२०॥
सङ्ख्यायुर्नरचत्वारि प्रपद्यते, असङ्ख्यवर्षायुषां सम्यक्त्वश्रुतयोः प्रपत्तिमाश्रित्य भजना, पूर्वप्रपन्नाः सन्त्येव, आयुर्द्वा० १७ । अथ ज्ञानद्वा० १८, ओघेन सामान्येन ज्ञानी निश्चयनयमतेन चत्वार्यपि प्रपद्यते पूर्वप्रपन्नस्त्वस्त्येव, विभागेन त्वाद्यद्विज्ञानी आद्यसामायिकयोः सममेव प्रपत्ता स्यादिह यत्र प्रपद्यमानः स्यात्तत्र पूर्वप्रपन्नेन भाव्यमेवेति सर्वत्र ज्ञेयं । अन्त्यसामायिकयोरपि प्रपन्नः स्यात् । अवधिज्ञान्याद्ययोः पूर्वप्रपन्नः स्याद् देशविरतेरपि न तु प्रपद्यमानः गुणपूर्वत्वात्तस्य । सर्वविरतेस्तु द्वेधापि स्यात् । मनोज्ञानी देशविरतिवर्जत्रयाणां पूर्वप्रपन्न एव, मनोज्ञानचारित्रे युगपद्वा प्रपद्यतेऽर्हद्वत्, भवस्थकेवली सम्य
चारित्रयोः पूर्वप्रपन्न एव ॥ ८२० ॥ गतं ज्ञानद्वा० १८ । अथ योगोपयोगशरीरद्वारत्रयं ' चउ ' चउरोऽवि तिविह जोगे, उवओगदुगंमि चउर पडिवज्जे । ओरालिए चउक्कं, सम्मसुय विउव्विए भयणा ॥
For Private & Personal Use Only
किं सामायिकमिति
द्वारे वेदा
दिद्वाराणि ॥
॥१५६॥
www.jainelibrary.org