SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ निष्क्रमणद्वारम् ॥ आवश्यक- नियुक्तिदीपिका ॥ ॥ ९२॥ चन्दप्पभा य सीआ, उवणीआ जम्ममरणमुक्कस्स।आसत्तमल्लदामा,जलयथलयदिव्वकुसुमहि ॥१२॥ नन्दिवर्द्धनभ्रात्रा देवैश्च प्रभोः चन्द्रप्रभाख्या शिविका उपनीता आनीता । आसक्तानि माल्यमयदामानि यस्यां सा । जलस्थलजदिव्यकुसुमैश्चार्चिता । प्राकृतत्वादनुस्वारः नृपकृतशिबिकामध्ये एव प्रविष्टा ।। ९२ ॥ ' पश्चा' पंचासइ आयामा, धणूणि विच्छिण्ण पण्णवीसं तु।छत्तीसइमुव्विद्धा, सीया चंदप्पभा भणिआ॥१३॥ 'उबिद्धा' उच्चा ॥ ९३ ॥ ' सीआ' सीआइ मज्झयारे, दिव्वं मणिकणगरयणचिंचइ। सीहासणं महरिहं, सपायवीढं जिणवरस्स ॥९॥ चिंचयितं देश्युक्त्या खचितं, महच्च तत् अहं च महार्ह स्थापितं ।। ९४ ॥ ' आल ' 'छडे' । आलइअमालमउडो, भासुरबोंदी पलंबवणमालो। सेययवत्थनियत्थो, जस्स य मोल्लं सयसहस्सं ॥१५॥ छट्टेणं भत्तेणं, अज्झवसाणेण सोहणेण जिणो। लेसाहिं विसुझंतो, आरुहई उत्तमं सीअं ॥ ९६ ॥ ___ अथाईन्, आलगिता (तौ) माला (मुकुटौ) यस्मिन् सः, प्रलम्बा वनमाला देवद्रुप्रवालकिशलयादिमयी यस्य, 'नियत्थं' निवसितं श्वेतं वस्त्रं येन सः, यस्य वस्त्रस्य ॥ ९५ ॥ अध्यवसानं परिणामः, शुक्ष्यमानः ॥ ९६ ॥ 'सीह' सीहासणे निसण्णो, सक्कीसाणा य दोहि पासेहिं । वीअंति चामरेहि, मणिकणगविचित्तदंडेहिं ॥९७॥ ॥ ९२ ॥ Jain Education Inter For Private & Personal Use Only www. library org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy