________________
निष्क्रमणद्वारम्।
शक्रेशानौ प्रभुं चामराभ्यां वीजयतः ॥ ९७ ॥ 'पुट्विं' पुट्विं उक्खित्ता माणुसेहिं सा हट्ठरोमकूवेहिं । पच्छा वहति सीअं, असुरिंदसुरिंदनागिंदा ॥ ९८ ॥ ___संहृष्टा रोमकूपा येषां । ॥ ९८ ॥ 'चल'
चलचवलभूसणधरा, सच्छंदविउव्विआभरणधारी।देविंददाणविंदा, वहंति सीअंजिणिंदस्स ॥९९॥ ___ चला गतिभावात् चलाश्च ते चपलभूषणधराश्च, चपलभूषणानि हारादीनि, स्वच्छन्देन विकुर्वितानि आभरणानि धरन्तीति
स्वच्छन्द०॥९९ ॥ 'कुसु' | कुसुमाणि पंचवण्णाणि, मुयंता दुंदुही य ताडता। देवगणा य पहठ्ठा, समंतओ उच्छयं गयणं ॥१०॥ ___ कुसुमानि मुश्चन्तो देवगणाः प्रहृष्टा यान्ति तैश्च समंततः ॥ १०० ॥ 'वण' वणसंडोव्व कुसुमिओ, पउमसरोवाजहा सरयकाले।सोहइ कुसुमभरेणं, इय गगणयलं सुरगणेहिं१०१। ___ वा यथार्थे, कुसुमितो वनखण्डः शोभते । शरदि पद्मसरः पद्मरूपकुसुमभरेण ॥ १०१ ॥ ' सिद्ध सिद्धत्थवणं च(व)जहा, असणवणं सणवणं असोगवणं। चूअवणं व कुसुमिअं, इअ गयणयलं सुरगणेहि
असनो बीजकः 'साण' धान्यं ॥ १०२ ॥' अय'
For Private & Personal Use Only
Jain Education Inter
Twww.jainelibrary.org