SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ निष्क्रमणद्वारम्। शक्रेशानौ प्रभुं चामराभ्यां वीजयतः ॥ ९७ ॥ 'पुट्विं' पुट्विं उक्खित्ता माणुसेहिं सा हट्ठरोमकूवेहिं । पच्छा वहति सीअं, असुरिंदसुरिंदनागिंदा ॥ ९८ ॥ ___संहृष्टा रोमकूपा येषां । ॥ ९८ ॥ 'चल' चलचवलभूसणधरा, सच्छंदविउव्विआभरणधारी।देविंददाणविंदा, वहंति सीअंजिणिंदस्स ॥९९॥ ___ चला गतिभावात् चलाश्च ते चपलभूषणधराश्च, चपलभूषणानि हारादीनि, स्वच्छन्देन विकुर्वितानि आभरणानि धरन्तीति स्वच्छन्द०॥९९ ॥ 'कुसु' | कुसुमाणि पंचवण्णाणि, मुयंता दुंदुही य ताडता। देवगणा य पहठ्ठा, समंतओ उच्छयं गयणं ॥१०॥ ___ कुसुमानि मुश्चन्तो देवगणाः प्रहृष्टा यान्ति तैश्च समंततः ॥ १०० ॥ 'वण' वणसंडोव्व कुसुमिओ, पउमसरोवाजहा सरयकाले।सोहइ कुसुमभरेणं, इय गगणयलं सुरगणेहिं१०१। ___ वा यथार्थे, कुसुमितो वनखण्डः शोभते । शरदि पद्मसरः पद्मरूपकुसुमभरेण ॥ १०१ ॥ ' सिद्ध सिद्धत्थवणं च(व)जहा, असणवणं सणवणं असोगवणं। चूअवणं व कुसुमिअं, इअ गयणयलं सुरगणेहि असनो बीजकः 'साण' धान्यं ॥ १०२ ॥' अय' For Private & Personal Use Only Jain Education Inter Twww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy