SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ ९३ ॥ Jain Education Interna अयसिवणं च कुसुमिअं, कणिआरयणं व चंपयवणं व । तिलयवणं व कुसुमिअं, इअ गयणतलं सुरगणेहिं ॥ कर्णिकारः कणवीरः, तिल एव तिलकः ।। १०३ ।। ' वर ' वरपडहभेरिझल्लरिदुंदुहि संखसहिएहिं तूरेहिं । धरणियले गयणयले, तूरनिनाओ पर मरम्मो ॥ १०४॥ ताला दितूर्यनिनादो वरपटहादिसहितैस्तूर्यैः परमरम्योऽभूत् ॥ १०४ ॥ ' एवं ' एवं सदेवमणुआसुराए परिसाए परिवुडो भयवं । अभिधुव्वंतो गिराहिं, संपत्तो नायसंडवणं ॥ १०५ ॥ एवं भगवान् सदैव मनुजासुरया पर्षदा परिवृतः ।। १०५ ।। ' उज्जा ' उज्जाणं संपत्तो, ओरुभइ उत्तमाउ सीआओ । सयमेव कुणइ लोअं, सक्को से पडिच्छए केसे ॥१०६ ॥ ज्ञातखण्डे उद्यानं, शिविकाया अवरुह्योत्तीर्य ' से ' तस्य प्रतीच्छति, केशान् हंसपटसाटकेन ॥ १०६ ॥ ' जिण जिणवर मणुष्णवित्ता, अंजणघणरुयगविमलसंकासा । केसा खणेण नीआ, खीरसरिसनामयं उदहिं ॥ 9 तदा दीक्षाया अग्रहणाजिनवरं अनुज्ञाय शक्रेण अञ्जनं घनो मेघः, रुचकः कृष्णमणिः, तद्वद्विमलसंकाशः छायाविशेषो येषां ते, क्षीरसहग्नामानमुदधिं क्षीरोदधिमिति ॥ १०७ ॥ ' दिव्वो ' दिव्वो मणूसघोसो, तूरनिनाओ अ सक्कवयणेणं । खिप्पामेव निलुक्को, जाहे पडिवज्जइ चरितं ॥ १०८ ॥ For Private & Personal Use Only निष्क्रम णद्वारम् । ॥ ९३ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy