________________
आवश्यक
निर्युक्ति
दीपिका ॥
॥ ९३ ॥
Jain Education Interna
अयसिवणं च कुसुमिअं, कणिआरयणं व चंपयवणं व । तिलयवणं व कुसुमिअं, इअ गयणतलं सुरगणेहिं ॥ कर्णिकारः कणवीरः, तिल एव तिलकः ।। १०३ ।। ' वर ' वरपडहभेरिझल्लरिदुंदुहि संखसहिएहिं तूरेहिं । धरणियले गयणयले, तूरनिनाओ पर मरम्मो ॥ १०४॥ ताला दितूर्यनिनादो वरपटहादिसहितैस्तूर्यैः परमरम्योऽभूत् ॥ १०४ ॥ ' एवं ' एवं सदेवमणुआसुराए परिसाए परिवुडो भयवं । अभिधुव्वंतो गिराहिं, संपत्तो नायसंडवणं ॥ १०५ ॥ एवं भगवान् सदैव मनुजासुरया पर्षदा परिवृतः ।। १०५ ।। ' उज्जा '
उज्जाणं संपत्तो, ओरुभइ उत्तमाउ सीआओ । सयमेव कुणइ लोअं, सक्को से पडिच्छए केसे ॥१०६ ॥ ज्ञातखण्डे उद्यानं, शिविकाया अवरुह्योत्तीर्य ' से ' तस्य प्रतीच्छति, केशान् हंसपटसाटकेन ॥ १०६ ॥ ' जिण जिणवर मणुष्णवित्ता, अंजणघणरुयगविमलसंकासा । केसा खणेण नीआ, खीरसरिसनामयं उदहिं ॥
9
तदा दीक्षाया अग्रहणाजिनवरं अनुज्ञाय शक्रेण अञ्जनं घनो मेघः, रुचकः कृष्णमणिः, तद्वद्विमलसंकाशः छायाविशेषो येषां ते, क्षीरसहग्नामानमुदधिं क्षीरोदधिमिति ॥ १०७ ॥ ' दिव्वो '
दिव्वो मणूसघोसो, तूरनिनाओ अ सक्कवयणेणं । खिप्पामेव निलुक्को, जाहे पडिवज्जइ चरितं ॥ १०८ ॥
For Private & Personal Use Only
निष्क्रम
णद्वारम् ।
॥ ९३ ॥
www.jainelibrary.org