________________
Jain Education Inte
दिव्यो घोषो मनुष्यघोषः 'निलुको 'निलीनः ॥ १०८ ॥ 'काऊण '
काऊण नमोक्कारं, सिद्धाणमभिग्गहं तु सो गिण्हे । सव्वं मे अकरणिज्जं, पार्वति चरित्तमारूढो ॥ १०९ ॥ ' नमोत्थूणं 'ति' सिद्धाणमि'ति कृत्वा, सर्व पापं मेऽकरणीयमेनमभिग्रहं तदा गृह्णातीति चारित्रमारूढः । स च भदंतशब्दरहितं सामायिकं उच्चारयति ॥ १०९ ॥ तदेन्द्रो दृष्यं ढौकितवान् तदंसे दत्ते । अत्रान्तरे पूर्व दानकाले क्वचिद्रताय तदाssयाताय पितृमित्रद्विजाय याचमानायान् तदर्धं ददे, तेन तदशाबन्धाय तुन्नाकस्यापि, तुन्नाकेन तु शेषार्द्धमानय यथा तुन्नितं लक्षमूल्यं स्यादित्युक्तो द्विजो जिनं सेवितुं लग्नः ' तिहिं '
तिहिं नाणेहिं समग्गा, तित्थयरा जाव हुंति गिहवासे । पडिवण्णमि चरिते, चउनाणी जाव छउमत्था ॥
समग्राः सहिताः ' चउनाणी जाव छउमत्था ' स्पष्टं ॥ ११० ॥ गतं निःक्रमणद्वा० १३ । अस्यां वरवरिकायां क्षेपकगाथाः वृत्त्यादिष्वव्याख्याता अमू:-' आउह वरसालए, उप्पन्नं, मागहवरदाम ' - व्याख्या- भरतः प्राच्यां मागधं, अपाच्यां वरदाम, प्रतीच्यां प्रभासं सिन्धुनदीतिमिश्रगुफया वैताढ्यान्निःसृत्य हिमाद्रिं च संसाध्य खण्डप्रपातगुफया प्रविश्य गङ्गां उत्तीर्य भरतं षष्टिवर्षसहस्त्रैः 'उवइओ' संसाध्यागतः, गङ्गाया मुखे नवनिधयश्चक्रिणो वैडूर्यकपाटाः स्फटिकमयाः प्रादुर्भवन्ति । ते चैवं 'नैसर्पः १ पाण्डुकचैव २ पिङ्गलः ३ सर्वरत्नकः ४ | महापद्मश्च ५ कालश्च ६ महाकालश्च ७ मानवः ८ १ एताः प्रक्षेपगाथाः क्वापि न लब्धा अत एव यथैतद्ग्रन्थकारैर्मूलगाथानां सूचनं कृतं तथैव मयाऽपि निबद्धम् ।
For Private & Personal Use Only
निष्क्रमणद्वारम् ।
www.jainelibrary.org