SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ भरत आवश्यकनियुक्ति दीपिका ॥ वर्णनम्। ॥ ९४॥ ॥१॥ शङ्खश्रिताश्च ते यक्षसहस्रेण पृथक पृथक । क्रमात्तेषु भवत्येतच्चक्रिपुण्यप्रभावतः॥२॥ निवेशो नगरादीनां १ धान्यमानधान्योद्भवः २ । नृतिर्यग्भूषणविधिः ३ चक्रिरत्नोद्भवस्तथा ४॥३॥ वस्त्रोत्पत्तिश्च ५ कालस्य ज्ञानं ६ स्वर्णादिकोद्भवः ७॥ युध्धनीतिप्रसूतिश्च ८ काव्यनाटकयोर्विधिः ९॥४॥ तेऽष्टचक्रप्रतिष्ठाना योजनानि द्वादशायताः । अष्टोच्चा नव विस्तीर्णा मञ्जूषाकारधारिणः ।।५।। पल्योपमायुषो नित्यवास्तव्या यामिका इव । ते देवा निधयश्चापि भरतं तमुपागताः' ॥६॥ भरतस्य चक्रं दिने २ योजनं गत्वाऽस्थात् । ततो योजनसङ्ख्या जाता तच्च योजनं भरतस्यात्माङ्गुलेन ज्ञेयं । यच्च भरतस्यात्माङ्गुलं तत्प्रमाणाङ्गुलमिति । भरतेन तमिश्रगुफायां तु योजनान्तरितानि गोमुत्रिकन्यायेनैकस्यां भित्तौ पञ्चविंशतिः परस्यां चतुर्विशतिरित्येकोनपश्चाशन्मण्डलानि पञ्चधनुःशतविस्तीर्णानि काकिणीरत्नेन कृतानि तथा मण्डलानि किलिकाङ्गेन द्वादशयोजनानि प्रकाशयन्त्यनेन तु योजनमेवेति स्थापना चेयं । तथा मण्डलानि उन्मग्नसलिलानिमग्नसलिलायां वर्द्धकिरत्नकृतपद्या च चक्रिराज्यं यावत्तिष्ठति, ततो नश्यति। तथा शेषचक्रिणामपि चक्रं योजनयायि, चक्रिणां देवसान्निध्यात्तावती भुवमेव सैन्यं याति । किन्तु भरतस्य सुखेनान्येषां यत्नेन । तेन मण्डलान्येकोनपश्चाशत् सर्वचक्रिणां साध्यखण्डादियुक्तिः समैव तत्तपोनुभावालोकस्थितेश्च, चक्रिणि मृते तत्तपःक्षयात्सर्व प्रणश्यति । परं सर्वचक्रिणामात्माङ्गुलमानेन राजधानीस्कन्धावारनिवेशरत्नादि सिद्धान्ते उक्तं । ततो योजनान्यप्यात्माङलेन स्युश्चक्रिणश्च योजनाधिकमपि चलन्तो घटन्ते परं मण्डलानि त्वेकोनपश्चाशदेव घटन्ते इति श्रीगुरवः ।२। 'ताहे चक' ततश्चक्रं मनसि करोति, प्राप्ते चक्ररत्ने, बाहुबलिना भणितं धिगस्तु राज्यस्य । ततः प्रव्रज्य कायोत्सर्ग स्थितः। 'चिंते' केवली भृत्वा व्रजिष्यामीति प्रतिमा कायोत्सर्गे स्थितः। ३-४ । 'उसभी पंच' अत्रो ॥ ९४॥ Jan Education inte For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy