________________
बलदेववासुदेवपूर्वभवनिदानादि॥
तरार्द्धव्याख्या शेषाः ८,५,८ जिनाः क्रमात् पूर्वस्मात ५०, १०, ५, धनुहीनाः । यथा ऋषभादजितः पश्चाशता हीनस्ततः ४५० धनुरित्यादि । सुविधेः शतं शीतलस्य ९० इत्यादि । अनन्तस्य ४० धर्मस्य ३५ इत्यादि । विस्सभूई' विश्वभूतिः १ पर्वतकः २ धनुर्मित्रः ३ समुद्रदत्तः ४ सेवालस्थाने हेमाचार्यकृतत्रिषष्टिचरिते विकटः५ प्रियमित्रः ६ ललितमित्रः ७ पुनर्वसुः ८ गङ्गादत्तः ९।६। 'एयाइं नामाई आसि' आसन् विश्वनन्दिः१ सुबन्धुः त्रिषष्टौ तु पवनवेगः २ सागरदत्तः त्रिषष्टौ नन्दिसुमित्रः ३ अशोकः त्रिषष्टौ महाबलः ४ ललितः त्रिषष्टौ वृषभः ५ वाराहस्त्रिषष्टौ सुदर्शनः ६ धनुसेनस्त्रिषष्टौ वसुन्धरः ७ अपराजितस्त्रिषष्टौ श्रीचन्द्रः ८ राजललितः९। 'संभृइ गाहा' सम्भूतिः १ सुभद्रः त्रिषष्टौ सम्भवः २ सुदर्शनः ३ श्रेयांसः ४ कृष्णः त्रिषष्टौ अतिभूतिः ५ गाङ्गेयः त्रिषष्टौ वसुभूतिः ६सागरस्त्रिषष्टौ घोषसेनः ७ समुद्रः ८ दमसेनः ९ एतयोर्नाम्नी त्रिषष्टौ नोक्ते । 'एए प्रवा' वासुदेवानां पूर्वभवे एते आचार्या आसन् बभूवुः । केशवाः पूर्वभवे यत्र पुरे निदानान्यऽकार्युः तान्यमूनि । 'महुराए गाहा' मथुरा १ कनकवस्तु २ श्रावस्ती ३ पोतनं ४ राजगृहं ५ साकारान्दी ६ मिथिला ७ वाराणसी ८ हस्तिनापुरं च । अत्राद्यान्त्यपुरनान्नी त्रिषष्टावपि स्तः मध्यमपुरसप्तकनामानि तु नोक्तानि । अथ निदानकारणानि । 'गावी' गौः द्युतं सङ्ग्रामः स्त्रीरङ्गे रणरङ्गे पराजयः भार्यानुरागः गोष्ठी राजसभा परस्यान्यस्य ऋद्धिः माता च । तत्र विश्वभूतिगोपातितोऽहं भवान्तरेऽमितबलः स्यां इति निदानं चक्रे । १ । पर्वतको निजसुरूपवेश्यार्थ वन्ध्यशक्तिभूपेन सङ्ग्रामे जितः, प्रव्रज्य वन्ध्यवधाय स्यामिति निदानं चक्रे ।।धनमित्रो राजा द्यूते बलिभूपेन जितः प्रव्रज्य बलिवधाय निदान।३। इह किल 'गावीजुए संगामेतिपाठो दृश्यते परं सम्बन्धेषु निदानहेतव एवं दृश्यन्ते ततः प्राकृतत्वाद् व्यत्ययोऽपि घटते ' गावी
For Private & Personal Use Only
www.jainelibrary.org
Jain Education inter