SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ - निष्क्रमणद्वारम् ॥ तिण्णेव य० ॥ ८५॥ सारस्सयमाइच्चा० ॥ ८६ ॥ एए देवनिकाया० ॥ ८७ ॥ ऋषभचरिते आदौ सम्बोधस्ततो दानं । अत्र तु व्यत्ययस्ततो द्वेधापि घटते बह्वल्पवाच्यत्वाद् वेति । श्रुतज्ञाः प्रमाणं । ' एवं' एवं अभिथुवंतो बुद्धो बुद्धारविंदसरिसमुहो । लोगंतिगदेवेहिं कुंडग्गामे महावीरो ॥ ८८ ॥ लोकान्तिकैः एवमिति 'जय जय नन्दे' त्यादिनाऽभिष्ट्रयमानो महावीरो बुद्धः सम्बुद्धः, बुद्धारविन्दं विकाशिकमलं तत्सदृशमुखोऽभूत् गतं सम्बोधद्वा० १२ ।। ८८ ॥ ' मण' मणपरिणामोअकओ, अभिनिक्खमणमिजिणवरिदेण।देवेहिं यदेवीहिंय समंतओउच्छयं गयणं ॥९/ ___ यावदर्हतोऽभिनिष्क्रमणे दीक्षार्थे मनःपरिणामः कृतस्तावद्देवैः ‘उच्छयं' व्याप्तं गगनं ॥ ८९ ॥ ' भव' भवणवइवाणमंतर जोइसवासी विमाणवासी अ।धरणियले गयणयले, विज्जुज्जोओकओ खिप्पं ॥९० भवनपत्यादयो ये तैरागच्छद्भिर्धरणीतले विद्युतमिवोद्योतः कृतः क्षिप्रं ॥ ९ ॥' जाव' जाव य कुंडग्गामो, जाव य देवाण भवणआवासा।देवेहिं य देवीहि य,अविरहिअं संचरंतहि ॥११॥ भवना वासा भवनान्येव आवासा भवनावासा तावद्देवैः देवीभिः सञ्चरन्तीभिः अविरहितं व्याप्तं ॥ ९१ ॥ ' चंद' Jain Education inten For Private & Personal Use Only Twww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy