________________
-
निष्क्रमणद्वारम् ॥
तिण्णेव य० ॥ ८५॥ सारस्सयमाइच्चा० ॥ ८६ ॥ एए देवनिकाया० ॥ ८७ ॥ ऋषभचरिते आदौ सम्बोधस्ततो दानं । अत्र तु व्यत्ययस्ततो द्वेधापि घटते बह्वल्पवाच्यत्वाद् वेति । श्रुतज्ञाः प्रमाणं । ' एवं'
एवं अभिथुवंतो बुद्धो बुद्धारविंदसरिसमुहो । लोगंतिगदेवेहिं कुंडग्गामे महावीरो ॥ ८८ ॥
लोकान्तिकैः एवमिति 'जय जय नन्दे' त्यादिनाऽभिष्ट्रयमानो महावीरो बुद्धः सम्बुद्धः, बुद्धारविन्दं विकाशिकमलं तत्सदृशमुखोऽभूत् गतं सम्बोधद्वा० १२ ।। ८८ ॥ ' मण' मणपरिणामोअकओ, अभिनिक्खमणमिजिणवरिदेण।देवेहिं यदेवीहिंय समंतओउच्छयं गयणं ॥९/ ___ यावदर्हतोऽभिनिष्क्रमणे दीक्षार्थे मनःपरिणामः कृतस्तावद्देवैः ‘उच्छयं' व्याप्तं गगनं ॥ ८९ ॥ ' भव' भवणवइवाणमंतर जोइसवासी विमाणवासी अ।धरणियले गयणयले, विज्जुज्जोओकओ खिप्पं ॥९०
भवनपत्यादयो ये तैरागच्छद्भिर्धरणीतले विद्युतमिवोद्योतः कृतः क्षिप्रं ॥ ९ ॥' जाव' जाव य कुंडग्गामो, जाव य देवाण भवणआवासा।देवेहिं य देवीहि य,अविरहिअं संचरंतहि ॥११॥
भवना वासा भवनान्येव आवासा भवनावासा तावद्देवैः देवीभिः सञ्चरन्तीभिः अविरहितं व्याप्तं ॥ ९१ ॥ ' चंद'
Jain Education inten
For Private & Personal Use Only
Twww.jainelibrary.org