SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति दीपिका ॥ ॥११॥ तिहिरिक्खंमि पसत्थे, महन्तसामन्तकुलपसूआए। कारंति पाणिगहणं, जसोअवररायकण्णाए ॥७९॥ अपत्यदान प्रभुल्वनं क्रमेण प्राप्तः, ततो वीरस्य पितरौ प्रभुं भोगसमर्थ ज्ञात्वा प्रशस्त तिथिरुक्षमुहूर्ते यशोदाया वरराजकन्यायाः || सम्बोधपाणिग्रहणं कारयन्ति ।। ७८-७९ ॥ द्वा. ९ अथापत्य द्वा० १० 'पंच' द्वाराणि ॥ पंचविहे माणुस्से, भोगे भुंजितु सह जसोआए। तेयसिरिव सुरूवं, जणेइ पिअदंसणं धूअं ॥४०॥ पञ्चविधान् मानुष्यान् भोगान् वस्त्रगन्धमाल्यालङ्कारशय्यारूपान् शब्दरूपादीन् वा भोगान् यशोदया सह भुक्त्वा तेजःश्रियमिव सुरूपां प्रियदर्शनाख्यां पुत्रीं जनयति ॥ ८० ॥ द्वा. १० । प्रभोरष्टाविंशतिवर्षेः पितरौ स्वर्गतौ, १ वर्ष स्वजनाग्रहात्, १ वर्ष च दानाय भावयतिः प्रासुकाहारस्तस्थौ । ' हत्थु' 'सो देव' । हत्थुत्तरजोएणं कुंडग्गामंमि खत्तिओ जच्चो।वजरिसहसंघयणो, भविअजणविबोहओ वीरो ॥४६०॥ सोदेवपरिग्गहिओ, तीसं वासाइ वसइ गिहवासे।अम्मापिइहिं भयवं, देवत्तगएहिं पवइओ ॥४६१॥ ___ अथ दानादिद्वाराणि विवक्षुरापातनिकामाह । स श्री वीरो जात्यक्षत्रियो भविकविबोधको देवैः परिगृहीतः सेवितस्तदा गृहवासे त्रिंशद्वर्षाणि वसति । यद्वा 'वसिय' उषित्वा मातृपितृभ्यां देवत्वगताभ्यां हस्तोत्तरासु मार्ग० वदि १० पूर्णाद्यपौरुष्यां प्राबाजीत् ॥ ४६०-६१ ।। 'संव' गाथाः ७ संवच्छरेण० ॥८१॥ एगा हिरण० ॥८२॥ सिंघाडय० ॥८॥ वरवरिआ०॥ ८४ ॥ ॥९१ ॥ For Private & Personal Use Only Jan Education Interne ww.janelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy