________________
श्री वीरविवाहद्वारम् ॥
| तंवयणं सोउणं, अह एगु सुरो असद्दहतो उ। एइ जिणसण्णिगासं, तुरिअं सो भेसणटाए॥७॥
अश्रद्दधानोऽभूत् । स जिनस्य संनिकाशं पार्श्व एति त्वरितं मीषणाय ।। ७४ ।। ' सप्पं'। सप्पं च तरुवरंमी काउं तिंदूसएण डिंभं च । पिट्टी मुट्ठीइ हओ, वंदिअ वीरं पडिनिअत्तो ॥७५॥ . तदार्हन् बालैः सह वृक्षक्रीडया रमते । यस्तरुं शीघ्रं स्पृशेत् स बालान् वाहयेदिति । सुरः सप्पं कृत्वा तरुमूलेऽस्थात् । अर्हता चाहिः क्षिप्तः । अथार्हन तींदसकेन क्रीडामेदेन क्रीडन डिम्भं डिम्भरूपं सुरं जित्वा आरूढः । स च पिशाचरूपेण वर्द्धमानोऽर्हता 'पिट्ठी' पृष्ठे मुष्ट्या हतः ।। ७५ ॥ द्वा. ८ प्रसङ्गादाह ' अह'
अह तं अम्मापिअरो, जाणित्ता अहिअअटुवासंतु। कयकोउअलंकार, लेहायरिअस्स उवणिति ॥७६॥ ____ कौतुकानि रक्षादीनि, लेखाचार्याय पण्डिताय उपनयतः ।। ७६ ॥ ' सक्को' सक्को अतस्समक्खं, भगवंतं आसणे निवेसित्ता। सदस्स लक्खणं पुच्छे, वागरणं अवयवाइंदं ॥७७॥ ___ आसनकम्पादायातः शक्रः पण्डितस्य समक्षं वृक्षादे( शब्दादे )लक्षणं व्युत्पत्तिमपृच्छत् । प्रभुश्वाख्यत्तदवयवेम्य ऐन्द्र व्याकरणमभूत् ।। ७७ ॥ अथ विवाह द्वा० ' उम्म' 'तिहि' उम्मुक्कबालभावो, कमेण अह जोवणं अणुप्पत्तो । भोगसमत्थं गाउं, अम्मापिअरो उ वीरस्स॥७॥
१६
Jain Education IntAGI!
For Private & Personal Use Only
www.jainelibrary.org