SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति- दीपिका । वृद्धिजातिस्मरणभीषण| द्वाराणि। ॥९ ॥ क्षौमं देववस्त्रं श्रीदामरत्नेनखचितं, मणयश्चन्द्रकान्ताद्याः, रत्नानि कर्केतनादीनि तेषां वर्ष वृष्टिं । 'उवच्छभे' उपाक्षिपन् म्भका व्यंतराः ॥ ६७ ॥ 'वेस' । वेसमणवयणसंचोइआ, उ तेतिरिअजंभगा देवा ।कोडिग्गसोहिरण्णं, रयणाणि अतत्थ उवणिति ६८ तिर्यग्लोके निवासिनो जृम्भकाः कोट्यग्रशः कोटिप्रमाणतः हिरण्यमघटितं उपनयन्ति ॥ ६८ ॥ द्वा. ५ ' अह' अह वड्डइ सो भयवं,दिअलोअचुओअणोवमसिरीओ। दासीदामपरिखुडो, परिकिण्णो पीढमद्देहिं ६९॥ ___ पीठं मर्दयित्वा ये आसन्ना उपविशन्ति तैः पीठमर्दैमहानृपसुतैः परिकीर्णो वृत्तः ॥ ६९ ॥ ' असि ' जाई' असिअसिरओ सुनयणो० ॥ ७० ॥ जाईसरा अ भयवं० ॥७१॥ ऋषभदेवस्याधिकारे इव दृष्टव्यम् उक्तं जातिस्मरण द्वा. ७ । अथ भीषण द्वा. ८ । ' अह' अह ऊणअट्ठवासस्स, भगवओ सुरवराण मज्झमि।संतगुणुक्त्तिणयं, करेइ सक्को सुहम्माए ॥७२॥ सतां गुणानामुत्कीर्तनं ॥ ७२ ॥ 'बालो.' बालो अबालभावो, अबालपरक्कमो महावीरो। न हु सक्कइ भेसेडं, अमरेहिं सइंदएहिंपि ॥७३॥ न शक्यो भीषयितुं ।। ७३ ॥ तंव' For Private & Personal Use Only Silwww.jainelibrary.org Jain Education Inter
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy